मकष्टु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकष्टु¦ पु॰ ऋषिभेदे तस्यापत्यं शुभ्रा॰ ढक्। माकुष्टवेय तद-पत्ये पुंस्त्री॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकष्टु m. N. of a man g. शुभ्रा-दि.

"https://sa.wiktionary.org/w/index.php?title=मकष्टु&oldid=311836" इत्यस्माद् प्रतिप्राप्तम्