मकुतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुतिः, स्त्री, (मकि + उतिः । पृषोदरादित्वात् साधुः ।) शूद्रशासनम् । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुतिः [makutiḥ], A government order addressed to the Śūdras (शूद्रशासन).

"https://sa.wiktionary.org/w/index.php?title=मकुतिः&oldid=311897" इत्यस्माद् प्रतिप्राप्तम्