मकुष्ठकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठकः, पुं, (मकुष्ठ + स्वार्थे कन् ।) वनमुद्गः । इति भरतः ॥ (तथाच पर्य्यायाः ॥ मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अस्य गुणा यथा, सुश्रुते सूत्त्रस्थाने ४६ अः । “मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=मकुष्ठकः&oldid=155274" इत्यस्माद् प्रतिप्राप्तम्