मक्कूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्कूल¦ न॰ मक्क--ऊलच्। शिलाजतुनि शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्कूल¦ n. (-लं) A mineral substance, considered variously to be chalk or benzoin. E. मक्क् to go, to be, aff. ऊलच् | “शिलाजतु” |

"https://sa.wiktionary.org/w/index.php?title=मक्कूल&oldid=312001" इत्यस्माद् प्रतिप्राप्तम्