मक्कोलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्कोलः, पुं, खटिका । यथा, -- “मक्कोलो वर्णलेखा च कठिनी कक्खटी खटी । इति शैलवर्गे त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्कोलः [makkōlḥ], Chalk (सुधा).

"https://sa.wiktionary.org/w/index.php?title=मक्कोलः&oldid=312012" इत्यस्माद् प्रतिप्राप्तम्