मक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्ष, रोषे । संघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) मक्षति । इति दुर्गा- दासः ॥

मक्षः, पुं, (मक्ष् + घञ् ।) स्वदोषाच्छादनम् । इति हारावली ॥ क्रोधः । समूहः । इति पूर्ब्बोक्तधात्वर्थदर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्ष¦ रोधे संघाते च भ्वा॰ पर॰ अक॰ सेट्। मक्षति अमक्षीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्ष¦ m. (-क्षः)
1. Hypocrisy, slyness, concealment of one's own defects.
2. Multitude. E. मक्ष् to fill. aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षः [makṣḥ], 1 Wrath.

Hypocrisy.

A multitude, collection. -Comp. -वीर्यः the tree पियाल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्ष m. the concealing of one's own defects L. (prob. w.r. for म्रक्ष).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Makṣa, ‘fly,’ is found in the Rigveda[१] and the Atharvaveda,[२] where its fondness for sweet things is alluded to. Cf. Admasad

  1. iv. 45, 4;
    vii. 32, 2.
  2. ix. 1, 17.

    Cf. Zimmer, Altindisches Leben, 97.
"https://sa.wiktionary.org/w/index.php?title=मक्ष&oldid=474160" इत्यस्माद् प्रतिप्राप्तम्