मक्षीका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षीका, स्त्री, (मक्षिका । पृषोदरात् दीर्घः ।) मक्षिका । इति राजनिर्घण्टः ॥ (रोगविशेषे- णास्या अरिष्टत्वं यथा, -- “स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्यन्ति मक्षिकाः । स प्रमेहेण संस्पर्शं प्राप्यते नैव हन्यते ॥” इति चरके इन्द्रियस्थाने पञ्चमेऽध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षीका¦ f. (-का) A fly. E. See the last, the pen. vowel made long.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षीका f. = मक्षिकाL.

"https://sa.wiktionary.org/w/index.php?title=मक्षीका&oldid=312087" इत्यस्माद् प्रतिप्राप्तम्