मक्षु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षु¦ न॰ मक्ष--उन्।

१ शीघ्रे निघण्टुः

२ शीघ्रगतियुते त्रि॰ ऋ॰

८ ।

२६ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षु mfn. only instr. pl. मक्षुभीः(or मक्षूभिः; See. मक्षू) , quickly , promptly RV. viii , 46 , 6

मक्षु m. N. of a man , AitA1r. Sch. (See. माक्षव्य).

"https://sa.wiktionary.org/w/index.php?title=मक्षु&oldid=312091" इत्यस्माद् प्रतिप्राप्तम्