मखः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखः, पुं, (मखन्ति गच्छन्ति देवा अत्रेति । मख सर्पणे + “हलश्च ।” ३ । ३ । १२७ । इति घञ् । संज्ञापूर्ब्बकत्वान्न वृद्धिः । यद्वा, पुंसीति घः ।) यज्ञः । इत्यमरः । २ । ७ । १३ ॥ यथा, देवी- भागवते । १ । १९ । २३ । “कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै ।”

"https://sa.wiktionary.org/w/index.php?title=मखः&oldid=155293" इत्यस्माद् प्रतिप्राप्तम्