मखत्रातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखत्राता, [ऋ] पुं, (त्रायते रक्षतीति कर्त्तरि तृच् । मखस्य त्राता । विश्वामित्रमखरक्षणा- त्तथात्वम् ।) रामः । यथा, -- “रावणारिर्मखत्राता सीतायाः पतिरित्यपि ।” इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखत्रातृ¦ पु॰ मखं विश्वामित्रर्षिमखं त्रायते त्रै--तृच्। श्रीरामेशब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखत्रातृ¦ m. (-ता) RA4MA, the son of DASARATHA, and second incarnation of VISHN4U so named. E. मख sacrifice, and त्रातृ who preserves; his first exploit being the discomfiture of the Ra4kshasas, who dis- turbed the sacrifices of VISWA4MITRA.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखत्रातृ/ मख--त्रातृ m. " protector of विश्वा-मित्र's sacrifice " , N. of राम(son of दश-रथ) L.

"https://sa.wiktionary.org/w/index.php?title=मखत्रातृ&oldid=312155" इत्यस्माद् प्रतिप्राप्तम्