मखद्विष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखद्विष्¦ पु॰ मखाय द्वेष्टि द्विष--क्विप्।

१ राक्षसे

२ यज्ञद्वेषिणि त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखद्विष्/ मख--द्विष् m. " enemy of sacrifices " , a demon , राक्षसRagh.

"https://sa.wiktionary.org/w/index.php?title=मखद्विष्&oldid=312160" इत्यस्माद् प्रतिप्राप्तम्