मखवह्नि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखवह्निः, पुं, (मखस्य वह्निः मखाराध्यो वह्नि- रिति यावत् ।) यज्ञाग्निः । इति जटाधरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखवह्नि¦ m. (-ह्निः) Sacrificial-fire. E. मख sacrifice, and वह्नि fire; also similar compounds, as मखाग्नि &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखवह्नि/ मख--वह्नि m. sacrificial fire L.

"https://sa.wiktionary.org/w/index.php?title=मखवह्नि&oldid=312188" इत्यस्माद् प्रतिप्राप्तम्