मखान्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखान्नम्, क्ली, (मखे मखकाले भोज्यमन्नम् ।) खाद्यबीजभेदः । माखाना इति भाषा ॥ तत्- पर्य्यायः । पद्मबीजाभम् २ पानीयफलम् ३ । “मखान्नं पद्मबीजस्य गुणैस्तुल्यं विनिर्द्दिशेत् ।” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखान्न¦ न॰ मखे तत्काले भोज्यमन्नं मुन्यन्नत्वात् शा॰ त॰। (माखना)

१ जलजाते मूलजे फलभेदे
“मखान्नं पद्मवीजस्यगुणैस्तुल्यं विनिर्दिशेत्” भावप्र॰।

६ त॰।

२ यज्ञान्ने च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखान्न/ मखा " sacrificial food " , the seed of Euryale Ferox Bhpr.

"https://sa.wiktionary.org/w/index.php?title=मखान्न&oldid=312246" इत्यस्माद् प्रतिप्राप्तम्