मगुन्दी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगुन्दी f. N. of a mythical being (whose daughters are female demons) AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Magundī is the name of some pest occurring in a verse of an Atharvaveda hymn[१] employed to exorcise evil influences. By that verse the ‘daughters of the Magundī’ are to be expelled from the cowstall, the wagon, and the house. It is uncertain whether an animal, insect, or demoness is meant.[२]

  1. ii. 14, 2.
  2. Cf. Whitney, Translation of the Atharvaveda, 58.
"https://sa.wiktionary.org/w/index.php?title=मगुन्दी&oldid=474164" इत्यस्माद् प्रतिप्राप्तम्