मघः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघः, पुं, (मघि + अच् । पृषोदरात् साधुः ।) द्बीपविशेषः । इति मेदिनी । घे, ४ ॥ देश- विशेषः । स तु मग्नामकम्लेच्छानां स्थानम् ॥ पुष्पविशेषे क्ली । इति शब्दरत्नावली ॥ (क्लीं मंहनीयं धनम् । यथा, ऋग्वेदे । ७ । २१ । ७ । “इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहु वन्तसातौ ॥” “मघानि मंहनीयानि धनानि ।”) इति तद्भाष्ये सायनः ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघः [maghḥ], 1 N. of one of the Dvīpas or divisions of the universe.

N. of a country.

A kind of drug or medicine.

Pleasure.

N. of the tenth lunar mansion; see मघा.

See मघम्.

घम् A kind of flower.

a gift, present.

Wealth, riches (Ved.).-Comp. -गन्धः Mimusops Elengi. (बकुल).

"https://sa.wiktionary.org/w/index.php?title=मघः&oldid=312441" इत्यस्माद् प्रतिप्राप्तम्