मघवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवान्, [त्] पुं, (भघवत् । “मघवा बहुलम् ।” ६ । ४ । १२८ । इति पक्षे तृ-आदेशः । ऋ इत् ।) इन्द्रः । इत्यमरटीकायां रमानाथः । व्याकरणञ्च ॥ (यथा, महाभारते । ३ । ४५ । १० । “एको वै रक्षिता चैव त्रिदिवं मघवानिव ॥” दनोः पुत्त्रभेदः । यथा, मात्स्ये । ६ । १८ । “मरीचिर्मघवांश्चैव इरागर्भशिरास्तथा ।”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवत्¦ m. (-वान्) A name of INDRA. E. मघ happiness, (of paradise or Swarga,) मतुप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवत्/ मघ--वत् mfn. See. next.

"https://sa.wiktionary.org/w/index.php?title=मघवत्&oldid=312474" इत्यस्माद् प्रतिप्राप्तम्