मघवन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवन् पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।41।1।3

इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः। वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवन्(त्)¦ पु॰ मह--कनिन् नि॰ हस्य घः
“मथवा बहुलम्” पा॰ वा तृच्।

१ इन्द्रे अमरः

२ तन्नामनामके पेचकेच। तृचि मघवान् अतृचि मघवा। एवं मघ-वानौ मघवन्तावित्यादिरूपद्वयम्। भत्वे अन्नन्तस्य सम्प्र॰। मघोनः तृजन्तस्य न मघवतः इत्यादि ङीपि मघोनीमघवतीत्यादि तद्धिते न सम्प्र॰। माघवनम् इत्यादिभाष्ये तु मघशब्दात् मतुपिरूपं साधयित्वा शब्दान्तर-मित्युक्त्वा न तृजित्युक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवन्¦ m. (-वा)
1. INDRA.
2. One of the twelve Chakravartis, or uni- versal monarchs of the Jainas.
3. An epithet of Vya4sa
4. An owl. E. मह to sacrifice, कनिन् Una4di aff. and वुक् augment, form irr.; before the vowel affs. of the second case plural, and the last five cases, the व of this word is changed to उ, and thence becomes ओ as usual, as मघोनः, मघोना, मघोने, &c.; also with ङीष् aff. the fem. form is मघीनी f. (-नी) Sa4chi, the wife of INDRA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवन् [maghavan], a. [मह्-पूजायां कनिन् नि˚ हस्य घः वुगागमश्च Uṇ. 1.156] Liberal, munificent. -m. (Nom. sing. मघवा; acc. pl. मघोनः)

N. of Indra; दुदोह गां स यज्ञाय सस्याय मघवा दिवम् R.1.26;3.46; Ki.3.52; Ku.3.1.

An owl (पेचक).

N. of Vyāsa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवन्/ मघ--वन् mfn. ( मघ-.)(middle stem मघ-वत्[which may be used throughout] , weak stem मघोन्; nom. m. मघवाor वान्f. मघोनीor मघवती[ Vop. ] ; n. मघवत्; nom. pl. m. once मघोनस्; See. Pa1n2. 6-4 , 128 ; 133 ) , possessing or distributing gifts , bountiful , liberal , munificent ( esp. said of इन्द्रand other gods , but also of institutors of sacrifices who pay the priests and singers) RV. AV. TS. S3Br. Up.

मघवन्/ मघ--वन् m. N. of इन्द्र(also pl. वन्तः) MBh. Ka1v. etc.

मघवन्/ मघ--वन् m. of a व्यासor arranger of the पुराणs Cat.

मघवन्/ मघ--वन् m. of a दानवHariv.

मघवन्/ मघ--वन् m. of the 3rd चक्र-वर्तिन्in भारतL.

"https://sa.wiktionary.org/w/index.php?title=मघवन्&oldid=312486" इत्यस्माद् प्रतिप्राप्तम्