मघाभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघाभूः, पुं, (मघायां मघासमीपस्थपूर्ब्बफल्- गुन्यां भवतीति भू + क्विप् ।) शुक्राचार्य्यः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघाभू¦ पु॰ मघासन्निकृष्टे ऋक्षे भवति भू--क्विप्। पूर्वफल्गुनीजाते शुक्रग्रहे त्रिका॰। भगदैवतशब्दे

४६

३१ पृ॰ दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघाभू¦ m. (-भूः) SUKRA. E. मघा and भू born; see the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघाभू/ मघा--भू m. " offspring of मघ" , the planet Venus L.

"https://sa.wiktionary.org/w/index.php?title=मघाभू&oldid=312533" इत्यस्माद् प्रतिप्राप्तम्