मङ्कुरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्कुरः, पुं, (मङ्कयति भूषयतीति । मकि + बाहु- लकादुरच् ।) मुकुरः । इत्यमरटीकायां भरतः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्कुरः [maṅkurḥ], A mirror.

"https://sa.wiktionary.org/w/index.php?title=मङ्कुरः&oldid=312611" इत्यस्माद् प्रतिप्राप्तम्