मङ्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क् [maṅk], 1 Ā. (मङ्कते)

To go, move.

To decorate, adorn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क् (See. मङ्ग्) cl.1 A1. मङ्कते, to move or to adorn Dha1tup. iv , 15 (only pf. ममङ्किरे, explained by शुशुभिरेBhat2t2. [ v.l. ममङ्गिरे; See. Pa1n2. 3-1 , 87 ] ; Gr. also fut. मङ्किष्यले; aor. अमङ्किष्टetc. )

"https://sa.wiktionary.org/w/index.php?title=मङ्क्&oldid=312625" इत्यस्माद् प्रतिप्राप्तम्