मणिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकम्, क्ली, (मणिरेवेति मणि + “यावादिभ्यः कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् । अलिञ्जरः । इत्यमरः । २ । ९ । ३१ ॥ (यथा, मात्स्ये । १ । २१ । “स तमादाय मणिके प्राक्षिपज्जलचारि- णम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिक पुं।

महाकुम्भः

समानार्थक:अलिञ्जर,मणिक

2।9।31।1।2

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिक¦ n. (-कं) A small water-jar, a pitcher. m. (-कः) A jewel. E. मणि the same, aff. कन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकः [maṇikḥ] कम् [kam], कम् 1 A water-jar; विवृद्धमूषिका रथ्या विभिन्न- मणिकास्तथा Mb.16.2.5; तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्ध- नामाजनि कुम्भकारः N.7.75.

= अजागलस्तन q. v.

The front part of the male organ of generation.

कः A crystal palace.

A jewel, gem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिक m. a jewel , gem , precious stone MW.

मणिक m. ( ifc. f: आ)a water-jar or pitcher AdbhBr. Gr2S. Ka1tyS3r. Sch. MBh.

मणिक m. pl. ( accord. to Sa1y. )globular formations of flesh on an animal's shoulder AitBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a big water vessel into which Manu threw the growing fish. M. 1. २०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇika in the late Adbhuta Brāhmaṇa[१] and the Sūtras[२] denotes a large ‘water bottle.’

  1. Weber, Omina und Portenta, 316.
  2. Āśvalāyana Gṛhya Sūtra, ii. 9, 3;
    iv. 6, 4;
    Gobhila Gṛhya Sūtra, i. 1, 26;
    iii. 9, 6. 7, etc.;
    Sāṅkhāyana Gṛhya Sūtra, ii. 14.
"https://sa.wiktionary.org/w/index.php?title=मणिक&oldid=474173" इत्यस्माद् प्रतिप्राप्तम्