मण्डूक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डूकः, पुं, (मण्डयति भूषयति जलाशयमिति मडि + “शलिमण्डिभ्यामूकण्” उणा० ४ । ४२ । इति ऊकण् ।) भेकः । इत्यमरः । १ । १० । २४ ॥ (यथा, मनुः । ४ । १२६ । “पशुमण्डूकमार्ज्जारश्वसर्पनकुलाखुभिः । अन्तरागमने विद्यादनध्यायमहर्न्निशम् ॥” भेकार्थे पर्य्यायो गुणाश्च यथा, -- “मण्डूकः प्लवगो भेको वर्षाभूर्द्दर्द्दुरो हरिः । मण्डूकः श्लेष्मलो नातिपित्तलो बलकारकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥) शोणकः । मुनिविशेषः । इति मेदिनी । के, १३६ ॥ गाढतेजाः । इति शब्दरत्नावलि ॥ बन्धविशेषे क्ली । इति विश्वः ॥ (अश्वजाति- भेदः । यथा, महाभारते । २ । २८ । ६ । “तत्र तित्तिरिकल्माषान् मण्डूकाख्यान् हयो- त्तमान् ।”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डूक पुं।

मण्डूकः

समानार्थक:भेक,मण्डूक,वर्षाभू,शालूर,प्लव,दर्दुर,प्लवङ्गम,हरि

1।10।24।1।2

भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः। शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः॥

पत्नी : मण्डूकी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डूक¦ पुंस्त्री॰ मण्डयति वर्षासमयम् मडि--ऊक।

१ मेकेअमरः स्त्रियां जातित्वात् ङीष्।

२ शोणके

३ मुनिभेदे चपु॰ मेदि॰

४ बन्धभेदे विश्वः।

५ गाढतेजस्के त्रि॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डूक¦ m. (-कः)
1. A frog.
2. The name of a Muni.
3. A flower, (Big- nonia Indica.) f. (-का-की) Madder, (Rubia Manjith.) f. (-की)
1. A female frog.
2. A plant, (Siphonanthus Indica, or Hydrocotyle Asiatica.)
3. An unchaste or abandoned woman. n. (-कं) A kind of coitus. E. मडि to ornament, Una4di aff. ऊकन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डूकः [maṇḍūkḥ], [मण्डयति वर्षासमयं, मण्ड् ऊकण् Uṇ.4.42.]

A frog; निपानमिव मण्डूकाः सोद्योगं नरमायान्ति विवशाः सर्वसंपदः Subhāṣ.

N. of a particular breed of horses.

A machine like a frog.

The sole of a horse's hoof. कम् A kind of coitus or mode of sexual enjoyment.

की A female frog.

A wanton or unchaste woman.

N. of several plants. -Comp. -अनुवृत्तिः, -गतिः, -प्लुतिः f. 'the leap of a frog', skipping over or omitting at intervals (in grammar the word is used to denote the skipping of several Sūtras and supplying from a previous Sūtra); क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते Sk.-कुलम् a collection of frogs. -पर्णा, -पर्णिका, -पर्णी N. of several plants like मञ्जिष्ठा, ब्राह्मी etc. -योगः a kind of abstract meditation in which the person who meditates sits motionless like a frog; मण्डूकयोगनियतैर्यथान्यायं निषेविभिः Mb.13.142.9. -सरस् n. a pond full of frogs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डूक m. ( ifc. f( आ). )a frog RV. etc.

मण्डूक m. N. of a partic. breed of horses MBh.

मण्डूक m. Calosanthes Indica L.

मण्डूक m. a machine like a frog L.

मण्डूक m. the sole of a horse's hoof. L.

मण्डूक m. N. of a ऋषिPa1n2. 4-1 , 119

मण्डूक m. of a नागL.

मण्डूक n. a kind of coitus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a यक्ष; son of पुन्यजनी and मणिभद्र. Br. III. 7. १२३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAṆḌŪKA : A class of horse. These highclass horses helped Arjuna in his campaign of victory. (Śloka 6, Chapter 28, Sabhā Parva).


_______________________________
*1st word in left half of page 477 (+offset) in original book.

MAṆḌŪKA(S) : A tribe. The King of this tribe was Āyus. The daughter of Āyus, Suśobhā was married to Parīkṣit of Ikṣvāku dynasty. They had three sons, Śala, Dala and Bala. (Chapter 190, Vana Parva).


_______________________________
*2nd word in left half of page 477 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍūka is the name of ‘frog’ in the Rigveda[१] and later,[२] the feminine Maṇḍūkī also occurring.[३] The famous frog hymn of the Rigveda[४] compares with Brahmins the frogs croaking as they awake to activity at the beginning of the rains. It has been explained by Max Müller[५] as a satire on the Brahmins. Geldner,[६] agreeing with this view, thinks that it is directed by its Vasiṣṭha composer against rival Brahmins, probably the Viśvāmitras.[७] The view, however, which interprets the hymn as a rain charm[८] seems on the whole more likely. The frog, from its connexion with water, was considered to have cooling properties. Thus after the burning of the dead body the frog is invited to come to the spot where the cremation has taken place in order to cool it down.[९] Similarly the frog is invoked in the Atharvaveda against the fire of fever.[१०]

  1. vii. 103, 1;
    x. 166, 5.
  2. Av. vii. 112, 2;
    Taittirīya Saṃhitā, v. 4, 4, 3;
    7, 11, 1;
    Kāṭhaka Saṃhitā, xiii. 1;
    xxi. 7;
    Maitrāyaṇī Saṃhitā, iii. 14, 2;
    Vājasaneyi Saṃhitā, xxiv. 36;
    Pañcaviṃśa Brāhmaṇa, xii. 4, 16;
    Śatapatha Brāhmaṇa, ix. 1, 2, 20 et seq.;
    Nirukta, ix. 5.
  3. Rv. x. 16, 14;
    Av. xviii. 3, 60;
    Vājasaneyi Saṃhitā, xvii. 6;
    Taittirīya Saṃhitā, iv. 6, 1, 2;
    Kāṭhaka Saṃhitā, xvii. 17;
    Maitrāyaṇī Saṃhitā, ii. 10, 1;
    Taittirīya Āraṇyaka, vi. 4, 1.
  4. vii. 103. Cf. Av. iv. 15, 12, as explained by Pischel, Vedische Studien, 2, 223, where reference is made to frogs in the clefts of the earth (Iriṇa).
  5. Ancient Sanskrit Literature, 494, 495.
  6. Rigveda, Kommentar, 117.
  7. Geldner, loc. cit., very plausibly points out that the last Pāda of this Vasiṣṭha hymn is borrowed from the most important Viśvāmitra hymn (Rv. iii. 53, 7).
  8. Yāska, Nirukta, ix. 5;
    Bloomfield, Journal of the American Oriental Society, 17, 173-179. Cf. Macdonell, Vedic Mythology, p. 151;
    Sanskrit Literature, 121, 122.
  9. Rv. x. 16, 14. See Bloomfield, American Journal of Philology, 11, 342350;
    Lanman in Whitney's Translation of the Atharvaveda, 850.
  10. Av. vii. 116. See Bloomfield, Hymns of the Atharvaveda, 565.

    Cf. Zimmer, Altindisches Leben, 95.
"https://sa.wiktionary.org/w/index.php?title=मण्डूक&oldid=503344" इत्यस्माद् प्रतिप्राप्तम्