मधुकर्कटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकर्कटी, स्त्री, (मधुर्मधुरा कर्क्कटी) मधुबीज- पुरः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकर्कटी¦ स्त्री मधुः मधुरा कर्कटी।

१ जम्बीरभेदे

२ मिष्ट-खर्जूरिकायाञ्च राजनि॰। स्वार्थे क ह्रस्वः टाप्। मधु-कर्कटिका वीजपूरे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकर्कटी/ मधु--कर्कटी f. the -swsweet L.

मधुकर्कटी/ मधु--कर्कटी f. the -swsweet cucumber L.

"https://sa.wiktionary.org/w/index.php?title=मधुकर्कटी&oldid=319485" इत्यस्माद् प्रतिप्राप्तम्