मधुद्रुम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुद्रुमः, पुं, (मध्वर्थं मद्यार्थं मधूत्पादको वा द्रुमः । तत् पुष्पेभ्यो मद्यसम्भवादस्य तथात्वम् ।) वृक्षविशेषः । मौलगाछ इति भाषा ॥ तत्पर्य्यायः । मधूकः २ गुडपुष्पः ३ । इत्यमरः । २ । ४ । २७ ॥ (पर्य्यायान्तरमस्य यथा, वैद्यकरत्नमालायाम् । “मधुपुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुद्रुम पुं।

मधूकः

समानार्थक:मधूक,गुडपुष्प,मधुद्रुम,वानप्रस्थ,मधुष्ठील

2।4।27।2।4

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ। आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुद्रुम¦ पु॰ मध्वर्थं मद्यार्थं द्रुमः। (मौल) वृक्षभेदेअमरः। तत्पुष्पेण हि पौष्पमधुसम्भवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुद्रुम¦ m. (-मः)
1. A tree, from the blossoms of which a spirit is dis- tilled, (Bassia latifolia.)
2. The mango tree. E. मधु wine, द्रुम a tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुद्रुम/ मधु--द्रुम m. the mango tree L.

मधुद्रुम/ मधु--द्रुम m. Bassia Latifolia L.

"https://sa.wiktionary.org/w/index.php?title=मधुद्रुम&oldid=319817" इत्यस्माद् प्रतिप्राप्तम्