मधुमती
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुमती, स्त्री, (मधुर्मधुररसोऽस्त्यत्रेति मतुप् । ङीप् ।) काश्मरीवृक्षः । नदीविशेषः । तस्या जलगुणाः । यथा, राजनिर्घण्टे । “चन्द्रभागागुणसाम्यदं जलं किञ्च माधुमतमग्निदीपनम् ॥” उपास्यनायिकाविशेषः । यथा, -- “तथा मधुमती सिद्धिर्जायते नात्र संशयः । देवचेटी शतशतं तस्य वश्या भवन्ति ह ॥ स्वर्गे मर्त्ये च पाताले स यत्र गन्तुमिच्छति । तत्रैव चेटिकाः सर्व्वा नयन्ति नात्र संशयः ॥” इति कृकलासदीपिकायां ३ पटलः ॥ (छन्दोभेदः । अस्या लक्षणं यथा, छन्दोम- ञ्जर्य्याम् । २ । १ । “ननगि मधुमती ।” अधिकं छन्दःशब्दे द्रष्ट- व्यम् ॥ समाधिसिद्धिभेदः । यथा, सर्व्वदर्शन- संग्रहे पातञ्जलदर्शने । “तत्र मधुमती नामा- भ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुख- प्रकाशमयसत्त्वभावनयानवद्यवैशारद्यविद्योतन- रूपऋतम्भरप्रज्ञाख्या समाधिसिद्धिः ॥ गङ्गा । यथा, काशीखण्डे । २९ । १३३ । “महोदया मधुमती महापुण्या मुदाकरी ॥” इक्ष्वाकुपुत्त्रहर्य्यश्वस्य भार्य्या सा च मधोर्दैत्यस्य सुता । यथा, हरिवंशे । ९३ । १२ -- १३ । “आसीद्राजा मनोर्वंशे श्रीमानिक्ष्वाकुसम्भवः । हर्य्यश्व इति विख्यातो महेन्द्रसमविक्रमः ॥ तस्यासीद्दयिता भार्य्या मधोर्दैत्यस्य वै सुता । देवी मधुमती नाम यथेन्द्रस्य शची तथा ॥” मधुरसविशिष्टे, त्रि । यथा, ऋग्वेदे । ७ । ६९ । ३ । “स्वश्वायशसायातमर्व्वाग्दस्रानिधिं मधुमन्तं पिबाथः ॥”)
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुमती [madhumatī], f.
N. of a river.
N. of a creeper, Clematis triloba (Mar. मोरवेल).
A mental stage in Yogaśāstra.
the 3 Ṛiks (मधु वाता ऋतायते &c.); Bṛi. Up.6.3.6.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुमती/ मधु--मती f. Gmelina Arborea L.
मधुमती/ मधु--मती f. Sanseviera Roxburghiana L.
मधुमती/ मधु--मती f. a partic. step or degree in the योगCat.
मधुमती/ मधु--मती f. a partic. supernatural faculty belonging to a योगिन्Prab.
मधुमती/ मधु--मती f. a kind of metre Chandom.
मधुमती/ मधु--मती f. N. of a daughter of the असुरमधु(wife of हर्य्-अश्व) Hariv.
मधुमती/ मधु--मती f. of a female servant of लक्ष्मि(?) Pan5car.
मधुमती/ मधु--मती f. of a river Hariv. Ma1lati1m.
मधुमती/ मधु--मती f. of a city in सौराष्ट्रS3atr. Das3.
मधुमती/ मधु--मती f. N. of sev. works.