मधुष्ठील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुष्ठीलः, पुं, (मधु मकरन्दं ष्ठीवति निःक्षि- पतीति । ष्ठीव् + इगुपधत्वात् कः । पृषो- दरादित्वाद्वस्य लत्वम् ।) मधूकवृक्षः । इत्य- मरः । २ । ४ । २८ ॥ (अस्य पर्य्यायो यथा, -- “मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुद्रुमः । वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुष्ठील पुं।

मधूकः

समानार्थक:मधूक,गुडपुष्प,मधुद्रुम,वानप्रस्थ,मधुष्ठील

2।4।28।1।2

वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः। पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुष्ठील¦ पु॰ मधु अष्ठीले गर्भेऽस्थ पृषो॰। (मौल) गुडपुष्पवृक्षे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुष्ठील¦ m. (-लः) A tree, (Bassia latifolia.) E. मधु spirit, ष्ठीव् to eject, aff. क, and ल substituted for the final. “मौल |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुष्ठील/ मधु--ष्ठील m. Bassia Latifolia L.

"https://sa.wiktionary.org/w/index.php?title=मधुष्ठील&oldid=321169" इत्यस्माद् प्रतिप्राप्तम्