मध्ये

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्ये [madhyē], See under मध्य.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्ये ind. in the middle , in the midst , within , between , among , in the presence of (with gen. or ifc. ; sometimes also ibc. ; See. Pa1n2. 2-1 , 18 and comp. below) Mn. MBh. etc. (with कृ[ ind.p. -कृत्यor -कृत्वाPa1n2. 1-4 , 76 ] , to place in the middle , make an intermediary of. Kull. on Mn. iv , 80 ; to count among Ka1d. )

मध्ये ind. 156356

"https://sa.wiktionary.org/w/index.php?title=मध्ये&oldid=322366" इत्यस्माद् प्रतिप्राप्तम्