मन्दीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दीर m. (prob.) N. of a man Ka1tyS3r. ( v.l. मङ्गीर)

मन्दीर n. w.r. for मञ्जीर.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mandīra is perhaps the name of a man whose cattle, according to a Mantra in the Kātyāyana Śrauta Sūtra (xiii. 3, 21), did not drink the water of the Gaṅgā (Ganges). See Maṅgīra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मन्दीर&oldid=474193" इत्यस्माद् प्रतिप्राप्तम्