मयूरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूरी, स्त्री, (मयूर + स्त्रियां ङीप् ।) मयूर- स्त्रीजातिः । इति व्याकरणं लिङ्गादिसंग्रहश्च ॥ (यथा उत्तररामचरिते । ३ । ८ । “किमव्यक्तेऽसि निनदे कुतस्त्येऽपि त्वमीदृशी । स्तनयित्नोर्मयूरीव चकितोत्कण्टिता स्थिता ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूरी f. a peahen RV. etc.

मयूरी f. a species of pot-herb L.

"https://sa.wiktionary.org/w/index.php?title=मयूरी&oldid=503407" इत्यस्माद् प्रतिप्राप्तम्