मरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुः, पुं, (म्रियतेऽस्मिन्निति । मृ + “भृमृ- शीति ।” उणा० १ । ७ । इति उः ।) निर्जल- देशः । (यथा, महाभारते । १३ । १५४ । २७ । “अदृश्या गच्छ भीरु ! त्वं सरस्वति ! मरून् प्रति ॥”) पर्व्वतः । इत्यमरः । ३ । ३ । १६२ ॥ यथा महाभारते । ५ । ६४ । १८ । “तत्रापश्याम वै सर्व्वे मधु पीतममाक्षिकम् । मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम् ॥” दशेरकदेशः । तत्पर्य्यायः । धन्वा २ । इत्यमरः । २ । १ । ५ ॥ यथा, हेमचन्द्रः । “शाल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः ॥” मरुवकवृक्षः । इति भावप्रकाशः ॥ (निमि- वंशीयहर्य्यश्वपुत्त्रः । यथा, श्रीमद्भागवते । ९ । १३ । १५ । “तस्माद्वृहद्रथस्तस्य महावीर्य्यः सुवृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्य्यश्वोऽथ मरुस्ततः ॥”) सूर्य्यवंशीषभाविराजविशेषः । तस्य विवरणं यथा, -- “रामात् कुशोऽभूदतिथिस्ततोऽभून्निषधान्नभः । तस्मादभूत् पुण्डरीकः क्षेमधन्वाभवत्ततः ॥ देवानीकस्ततो हीनः पारिपात्रोऽथ हीनतः । बलाहकस्ततोऽर्कश्च रजनाभस्ततोऽभवत् ॥ खगणाद्विधृतस्तस्माद्धिरण्यो नाभसंज्ञितः । ततः पुष्पार्णवस्तस्मान्मुद्गलोऽथाग्निवर्णकः ॥ तस्मात् शीघ्रोऽभवत् पुत्त्रः पिता मेऽतुलविक्रमः । तस्मात् मरुं मां केऽपीह बुधञ्चापि सुमित्रकम् ॥ कलापग्राममासाद्य विद्धि सत्तपसि स्थितम् । तवावतारं विज्ञाय व्यासात् सत्यवतीसुतात् ॥ प्रतीक्ष्य कालं लक्षाब्दं कालप्राप्तस्तवान्तिकम् । कल्किरुवाच । मरो ! त्वामभिषेक्ष्यामि निजायोध्यापुरेऽधुना । हत्वा म्लेच्छानधर्म्मिष्ठान् प्रजाभूतविहिंसकान् ॥ विशाखयूपभूपालस्तनयां विनयान्विताम् । बिवाहे रुचिरापाङ्गीं सुन्दरीं त्वां प्रदा- स्यति ॥” इति कल्किपुराणे १८ अध्यायः ॥ (वसूनामन्यतमः । यथा, हरिवंशे । १९६ । ४७ । “वासवानुगता देवी जनयामास वै सुतान् । मरुं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरु पुं।

निर्जलदेशः

समानार्थक:मरु,धन्वन्

2।1।5।2।1

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली। समानौ मरुधन्वानौ द्वे खिलाप्रहते समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

मरु पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

3।3।163।2।2

प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती। किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरु¦ पु॰ मृ उ।

१ पर्वते

२ निर्जलदेशे च अमरः

३ कुरुवकवृक्षेभावप्र॰

४ देशभेदे च (माडयार) हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरु¦ m. (-रुः)
1. A region or soil destitute of water, sands, a desert.
2. A mountain.
3. The province Ma4rwa4r, or in the plu. (-रुवः) The inhabitants. E. मृ to die, (where,) and Una4di aff. उ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुः [maruḥ], [म्रियन्ते$स्मिन् भूतानीति मरुः निर्जलदेशः, मृ-उ Uṇ.1.7]

A desert, sandy desert, a wilderness, any region destitute of water.

A mountain or rock.

A kind of plant (कुरबक).

Abstinence from drinking; मरुं साधयतो राजन् नाकपृष्ठमताशके Mb.13.57.14;142.44.-m. pl. N. of a country or its inhabitants.

Comp. उद्भवा the cotton shrub.

a cucumber. -कच्छः N. of a district. -जः a kind of perfume. -जुष्, -भवः the inhabitant of a desert.

देशः N. of a district.

any region destitute of water. -देश्यः bdellium.-द्विपः, -प्रियः a camel. -धन्वः, -धन्वन् m. a wilderness, desert. -पथः, -पृष्ठम् a sandy desert, wilderness; मरु- पृष्ठान्युदम्भांसि (चकार) R.4.31. -प्रपतनम् the act of throwing one's self from a rock; Mark. P.4.3.-भू (pl.) the country called Mārwār. -भूमिः f. a desert, sandy desert. -भूरुह, -हः a tree in the desert; सत्पुंसो मरुभूरुह इव जीवनमात्रमाशास्यम् Aryā. S. -संभवः a kind of horse-radish. -स्थलम्, -स्थली a wilderness, desert, waste; तत् प्राप्नोति मरुस्थले$पि नितरां मेरौ ततो नाधिकम् Bh.2. 49; मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा H.1.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरु m. (prob. fr. मृ)a wilderness , sandy waste , desert (often pl. ) MBh. Ka1v. etc.

मरु m. a mountain , rock MBh. Ma1rkP.

मरु m. " the desert-like penance " i.e. abstinence from drinking MBh. Hariv.

मरु m. a species of plant Bhpr.

मरु m. a deer , antelope L.

मरु m. N. of a दैत्य(usually associated with नरक) MBh.

मरु m. of a वसुHariv.

मरु m. of a prince (the son of शीघ्र) ib. R. Pur.

मरु m. of a king belonging to the इक्ष्वाकुfamily BhP.

मरु m. of a son of हर्य्-अश्वR. Pur.

मरु m. pl. N. of a country (Marwar) and its inhabitants TA1r. R. Var. etc. [ cf. Lat. mare (?) ; Angl.Sax. mo7r ; Germ. and Eng. moor.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name of a desert; फलकम्:F1:  भा. I. १०. ३५.फलकम्:/F water in, due to ignorance. फलकम्:F2:  वा. १०४. ३९.फलकम्:/F
(II)--the son of शिघ्रराज and father of प्रश्रुत (प्रसुश्रक-वि। प्।); having attained perfection in योग: he [page२-639+ २६] resides in कलापग्राम (still rooted in Yoga-वि। प्।): would revive the solar race at the end of Kali. भा. IX. १२. 5-7; Br. III. ६३. २१०-11. Vi. IV. 4. १०८-11.
(III)--a son of हर्यश्व and father of प्रतीपक (Pratyambaka ब्र्। प्।; Pratitvaka-वा। प्।). भा. IX. १३. १५-6; Br. III. ६४. ११. वा. ८९. ११.
(V)--of the इक्ष्वाकु line, living in कलापग्राम and endowed with Yoga. भा. XII. 2. ३७.
(VI)--a son of the III सावर्ण Manu. Br. IV. 1. ८१.
(VII)--the place sacred to ललिता. Br. IV. ४४. ९८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maru, Marubhūmi, Marubhauma : m. f. (sg., pl.): Name of a country and its people.


A. Location: Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; marubhaumāś ca māriṣa) 6. 10. 46; to the west of Khāṇḍavaprastha (pratīcīm abhito diśam) 2. 29. 5; 2. 23. 10; Kāmyaka forest was at the northern extremity of Marubhūmi (kāmyakaṁ kānanottamam/marubhūmeḥ śiraḥ khyātam) 3. 244. 13; near the sea, where once Sarasvatī flew (13. 139. 26; see Past event below).


B. Characteristic: As mostly unfertile land, it is contrasted with those producing abundant corn (marubhūmiṁ…tathaiva bahudhānyakam) 2. 29. 5.


C. Epic events:

(1) Nakula brought completely under control the whole of Marubhūmi in his expedition to the west before the Rājasūya (marubhūmiṁ ca kārtsnyena…vaśe cakre) 2. 29. 5-6;

(2) Since there was not enough room in Hāstinapura, the large army of Kauravas spread beyond the land of five rivers even up to the whole of Marubhūmi (na hāstinapure rājann avakāśo 'bhavat tadā/…tataḥ pañcanadaṁ caiva…marubhūmiś ca kevalā/…eṣa deśaḥ…babhūva kauraveyāṇām balena susamākulaḥ//) 5. 19. 28-29, 31;

(3) After the mutual killings of Yādavas, Vasudeva remembered that once Kṛṣṇa had killed the kings of Marubhūmi ((videhān) akarot…marubhūmau ca pārthivān) 16. 7. 9-10.


D. Past event: Utathya asked Sarasvatī to disappear in the Maru country; he wanted the land, when deserted by the river, to be unholy; in that land which was thus thoroughly pounded, Varuṇa handed over Utathya his wife who was abducted by him (adṛśyā gaccha bhīru tvam sarasvati maruṁ prati/…apuṇya eṣa bhavatu deśas tyaktas tvayā śubhe//tasmin saṁcūrṇite deśe bhadrām ādāya vāripaḥ/adadāc charaṇaṁ gatvā bhāryām āṅgirasāya vai) 13. 139. 26-27.


_______________________________
*5th word in right half of page p829_mci (+offset) in original book.

previous page p828_mci .......... next page p830_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maru, Marubhūmi, Marubhauma : m. f. (sg., pl.): Name of a country and its people.


A. Location: Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; marubhaumāś ca māriṣa) 6. 10. 46; to the west of Khāṇḍavaprastha (pratīcīm abhito diśam) 2. 29. 5; 2. 23. 10; Kāmyaka forest was at the northern extremity of Marubhūmi (kāmyakaṁ kānanottamam/marubhūmeḥ śiraḥ khyātam) 3. 244. 13; near the sea, where once Sarasvatī flew (13. 139. 26; see Past event below).


B. Characteristic: As mostly unfertile land, it is contrasted with those producing abundant corn (marubhūmiṁ…tathaiva bahudhānyakam) 2. 29. 5.


C. Epic events:

(1) Nakula brought completely under control the whole of Marubhūmi in his expedition to the west before the Rājasūya (marubhūmiṁ ca kārtsnyena…vaśe cakre) 2. 29. 5-6;

(2) Since there was not enough room in Hāstinapura, the large army of Kauravas spread beyond the land of five rivers even up to the whole of Marubhūmi (na hāstinapure rājann avakāśo 'bhavat tadā/…tataḥ pañcanadaṁ caiva…marubhūmiś ca kevalā/…eṣa deśaḥ…babhūva kauraveyāṇām balena susamākulaḥ//) 5. 19. 28-29, 31;

(3) After the mutual killings of Yādavas, Vasudeva remembered that once Kṛṣṇa had killed the kings of Marubhūmi ((videhān) akarot…marubhūmau ca pārthivān) 16. 7. 9-10.


D. Past event: Utathya asked Sarasvatī to disappear in the Maru country; he wanted the land, when deserted by the river, to be unholy; in that land which was thus thoroughly pounded, Varuṇa handed over Utathya his wife who was abducted by him (adṛśyā gaccha bhīru tvam sarasvati maruṁ prati/…apuṇya eṣa bhavatu deśas tyaktas tvayā śubhe//tasmin saṁcūrṇite deśe bhadrām ādāya vāripaḥ/adadāc charaṇaṁ gatvā bhāryām āṅgirasāya vai) 13. 139. 26-27.


_______________________________
*5th word in right half of page p829_mci (+offset) in original book.

previous page p828_mci .......... next page p830_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maru, in the plural, is mentioned in the Taittirīya Āraṇyaka,[१] as the utkara (‘mound of earth thrown up’ from the excavation of the altar[२] ) of Kurukṣetra. This seems to mean that the Maru deserts (the later Maru-sthala)[३] were so called because they stood to the ‘altar,’ Kurukṣetra, in the same relation as the waste earth of the utkara to the altar at the sacrifice.

  1. v. 1, 1.
  2. Eggeling, Sacred Books of the East, xii. 25, 54.
  3. Cf. Zimmer, Altindisches Leben, 48, and Dhanvan.

    Cf. Weber, Indische Studien, 1, 78.
"https://sa.wiktionary.org/w/index.php?title=मरु&oldid=503411" इत्यस्माद् प्रतिप्राप्तम्