मरुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुतः, पुं, (म्रियन्ते प्राणिनो यदभावादिति । मृ + बाहुलकात् उत ।) वायुः । (यथा, अभिज्ञान- शकुन्तले । “तदेनां मुखमरुतेन विशदां करवाणि ॥”) देवः । इति भरतधृतव्याडिः ॥ घण्टापाटलि- वृक्षः । इति शब्दचन्द्रिका ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत¦ m. (-तः)
1. Air, wind.
2. A deity.
3. A plant, commonly Ghan- ta4pa4tali. E. अच् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुतः [marutḥ], 1 Wind.

A god.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत m. wind S3ak.

मरुत m. a god L.

मरुत m. Bignonia Suaveolens L.

मरुत m. N. of various men MBh. Hariv. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Karandhama; he had no son and regarded दुष्यन्त of Puru's family as his son. भा. IX. २३. १७.
(II)--born of मरुत्वती. Br. I. 1. ११२; 2. ४१; वा. १०. ७१; ६६. ३३.
(III)--Mitrajyoti was his daughter. Br. III. ६८. 1, 4. [page२-640+ ४५]
"https://sa.wiktionary.org/w/index.php?title=मरुत&oldid=434801" इत्यस्माद् प्रतिप्राप्तम्