मर्कटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटकः, पुं, (मर्कट + स्वार्थे संज्ञायां वा कन् ।) वानरः । लूता । शस्यभेदः । इति मेदिनी । के, २०८ ॥ (यथा, विष्णुपुराणे । १ । ६ । २५ । “श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः । तथा वेणुयवाः प्रोक्तास्तद्वन् मर्कटका मुने ! ॥”) मत्स्यभेदः । दैत्यः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटक पुं।

ऊर्णनाभः

समानार्थक:लूता,तन्तुवाय,ऊर्णनाभ,मर्कटक

2।5।13।1।4

लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटक¦ m. (-कः)
1. A spider.
2. An ape.
3. A fruit.
4. A demon.
5. A kind of fish. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटकः [markaṭakḥ], 1 An ape.

A spider.

A kind of fish.

A kind of grain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटक m. a species of grain A1pS3r.

मर्कटक m. (only L. )an ape( f( इका). )

मर्कटक m. a spider

मर्कटक m. a kind of fish

मर्कटक m. a दैत्य.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटक न.
जुते हुए चयन-स्थल पर बोये जाने वाले विशिष्ट बीजों का नाम, आप.श्रौ.सू. 16.19.13।

"https://sa.wiktionary.org/w/index.php?title=मर्कटक&oldid=479771" इत्यस्माद् प्रतिप्राप्तम्