मर्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्दन नपुं।

पादमर्दनादिः

समानार्थक:संवाहन,मर्दन

3।2।22।2।2

विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः। संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम्.।

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्दन [mardana], a. (-नी f.) [मृद्-ल्यु ल्युट् वा] Crushing, grinding, destroying, tormenting, rubbing, &c.; सलक्ष्मणं राघवमाजि- मर्दनम् Rām.5.37.67.

नम् Crushing, grinding.

Rubbing, shampooing; मदर्नं गुणवर्धनम्.

Anointing (with unguents &c.).

Pressing, kneading.

Paining, tormenting, afflicting.

Destroying.

Devastating, laying waste.

Opposition of planets.

Breaking up (as of ice &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्दन mf( ई)n. crushing , grinding , rubbing , bruising , paining , tormenting , ruining , destroying MBh. Ka1v. etc. (See. चन्द्रा-र्क-, समर-and समिति-म्)

मर्दन mf( ई)n. N. of a king of the विद्या-धरs

मर्दन n. the act of crushing or grinding or destroying Ka1v. Katha1s. BhP.

मर्दन n. rubbing , anointing Ka1v. Pan5cat. etc. (658509 -शालाf. Sin6ha7s. ), cleaning or combing (the hair ; See. केश-म्)

मर्दन n. friction i.e. opposition (of planets ; See. ग्रह-म्).

"https://sa.wiktionary.org/w/index.php?title=मर्दन&oldid=329879" इत्यस्माद् प्रतिप्राप्तम्