मस्तिष्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तिष्कम्, क्ली, (मस्तं मस्तकं इष्यति स्वाधार- त्वेन प्राप्नोतीति । इष गतौ + कः । पृषोदरा- दित्वात् साधुः ।) मस्तकभवघृताकारस्नेहः । मगज इति पारस्यभाषा ॥ तत्पर्य्यायः । गोर्द्दम् २ । इत्यमरः । ३ । ६ । ६५ ॥ गोदम् ३ मस्तक- स्नेहः ४ मस्तुलुङ्गकः ५ । इति हेमचन्द्रः । ३ । २८९ ॥ (यथा, ऋग्वेदे । १० । १६३ । १ । “यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया विवृहामि ते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तिष्क नपुं।

मस्तकभवस्नेहः

समानार्थक:मस्तिष्क,गोर्द

2।6।65।2।3

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तिष्क¦ न॰ मस--क्तिन् मस्तिं पतिणतिभेदं मुष्कति मुष्कगतौ अच् पृषो॰। मस्तकस्थे स्वेहाकारे पदार्थे (मगज)अमरः। मांसमस्तिष्कपङ्क प्राग्भारे” प्रवोघचन्द्रोदयम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तिष्क¦ m. (-ष्कः) The brain. E. मस्-क्तिन् मस्तिं परिणति भेदं मुष्कति मुष्क गतौ अच् पृषो० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तिष्कम् [mastiṣkam], 1 The brain; महाहिमस्तिष्कविभेदमुक्तरक्तच्छटा- चर्चितचण्डचञ्चुः (गरुमान्) Nāg.4; Ve.1.27.

Any medicine acting upon the brain. -Comp. -त्वच् f. the membrane which surrounds the brain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तिष्क m. n. the brain RV. etc.

मस्तिष्क m. any medicine or substance acting upon the brain Sus3r.

"https://sa.wiktionary.org/w/index.php?title=मस्तिष्क&oldid=503430" इत्यस्माद् प्रतिप्राप्तम्