महत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्, क्ली, (मह् + अति । निपातितश्च ।) राज्यम् । इति मेदिनी । वे, १४० ॥ (यथा, छान्दोग्योपनिषदि । ५ । २ । ४ । “अथ यदि महज्जिगमिषेदमावास्यायां दीक्षिता पौर्णमास्या रात्रौ इत्यादि ॥” ब्रह्म । यथा, महाभारते । ३ । ३१२ । ४४ । “श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ॥” उदकम् । इति निघण्टुः । १ । १२ ॥)

महत्, त्रि, (मह्यते पूज्यतेऽसौ इति । मह् + “वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।” उणा० २ । ८४ । इति अतिः निपात्यते ।) महान् । महती । वड्रः । इति मेदिनी । ते, १४० ॥ तत्पर्य्यायः । विशङ्कटम् २ पृथु ३ बृहत् ४ विशालम् ५ पृथुलम् ६ वड्रम् ७ उरु ८ । विपुलम् ९ । इत्यमरः । २ । १ । ६० ॥ पुलम् १० विस्तीर्णम् ११ । इति शब्दरत्नावली ॥ (यथा, रघौ । १२ । ४० । “तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम् ॥”) तद्वैदिकपर्य्यायः । ब्रध्नः २ ऋष्वः ३ बृहत् ४ उक्षितः ५ तवसः ६ तविषः ७ महिषः ८ अभ्वः ९ ऋभुक्षाः १० उक्षा ११ विहायाः १२ यह्वः १३ ववक्षिथ १४ विवक्षसे १५ अम्भृणः १६ माहिनः १७ गभीरः १८ ककुहः १९ रभसः २० ब्राधन् २१ विरप्शी २२ अद्भुतम् २३ वंहिष्ठः २४ बर्हिषत् २५ । इति पञ्चविंशतिर्म्महन्नामानि । इति वेदनिघण्टौ ३ अध्यायः ॥ * ॥ (प्रकृते- राद्योविकारः । यथा, सांख्यसूत्रम् । १ । ६१ । “सत्त्वरजस्तभसां सामावस्था प्रकृतिः प्रकृते- र्महान् महतोऽहङ्कारः ॥” इति ॥) मह- च्छब्दस्य शङ्खादिशब्दविशेषाणां पूर्ब्बं प्रयोग- निषेधो यथा, -- “शङ्खे तैले तथा मांसे वैद्ये ज्योतिषिके द्विजे । यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥” इति भट्टिप्रथमस्वर्गीयचतुर्थश्लोकटीकायां भरतः ॥

महान्, [त्] त्रि, (मह्यते पूज्यते वेति । मह + “वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।” उणा० २ । ८४ । इति अतिः । निपात्यते ।) बृहन् । इत्यमरः । ३ । १ । ६० ॥ (यथा, मनौ । ८ । २९६ । “प्राणभृत्सु महत्स्वर्द्धं गोगजोष्ट्रहयादिषु ॥”) अस्य पर्य्यायः महच्छब्दे द्रष्टव्यः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत् वि।

विस्तृतम्

समानार्थक:विशङ्कट,पृथु,बृहत्,विशाल,पृथुल,महत्,वड्र,उरु,विपुल

3।1।60।2।6

अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने। विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्.।

पदार्थ-विभागः : , द्रव्यम्

महत् नपुं।

राज्यम्

समानार्थक:महत्

3।3।79।1।1

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु। श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्¦ त्रि॰ मह--अति।

१ विपुले

२ वृद्धे च स्त्रियां ङीप्महती

३ राज्ये न॰ मेदि॰।

४ साङ्ख्योक्ते महत्तत्त्वे पु॰
“प्रकृतेर्महानिति” श्रुतिः।
“मनो महान् मतिर्ब्रह्मा” इत्युक्ते

५ हिरण्यगर्भलिङ्गदेहे शा॰ भा॰ सर्वनामस्थानेनुम्दीर्थौ महान् महान्तौ एकार्थशब्दे परे समासेतस्थाने आ। महाधनम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्¦ mfn. (-हान्-हती-हत्)
1. Great, large, bulky.
2. Much, many.
3. Best, excellent, illustrious.
4. Loud.
5. Far advanced.
6. Long.
7. Intense.
8. Important.
9. Eminent, high.
10. Dense, thick.
11. Numerous. n. (-त्)
1. Kingdom, dominion.
2. The intellectual principle, the second principle in creation.
3. Sacred knowledge.
4. Infinity, greatness. Adv. Much, very, exceeding. f. (-ती) The Vina4 or lute of NA4RADA, containing seven or one hundred strings.
2. The egg-plant, (Solanum melongena.) m. (-हान्)
1. The second of the twenty five principles of creation according to Sa4nkhya philosophy.
2. A camel.
3. An epithet of Rudra. E. मह् to worship, अति Una4di aff. In composition महा is generally substi- tuted, आ being inserted in place of the final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत् [mahat], a. [मह्-अति] (compar. महीयस्; superl. महिष्ठ; nom. महान्, महान्तौ, महान्तः; acc. pl. महतः)

Great, big, large, huge, vast; महान् सिंहः, व्याघ्रः &c.

Ample, copious, abundant, many, numerous; महाजनः, महान् द्रव्यराशिः.

Long, extended, extensive; महान्तौ बाहू यस्य स महाबाहुः; so महती कथा, महानध्वा.

Strong, powerful, mighty; as महान् वीरः.

Violent, intense, excessive; महती शिरोवेदना, महती पिपासा.

Gross, thick, dense; महानन्धकारः.

Important, weighty, momentous; महत्कार्यमुपस्थितम्, महती वार्ता.

High, lofty, eminent, distinguished, noble; महत्कुलम्, महाञ् जनः.

Loud; महान् घोषः-ध्वनिः.

Early or late; महति प्रत्यूषे 'early in the morning'; महत्यपराह्णे 'late in the afternoon'.

High; महार्घ्र. -m.

A camel.

An epithet of Śiva.

(In Sāṅ. phil.) The great principle, the intellect (distinguished from मनस्), the second of the twenty-five elements or tattvas recognized by the Sāṅkhyas; Ms.1.15;12.14; महदाद्याः प्रकृतिविकृतयः सप्त Sāṅ. K.3,8,22 &c.

The superior of a monastery.-n.

Greatness, infiniteness, numerousness.

Kingdom, dominion; 'महद्राज्यविशालयोः' Viśva; इन्द्रियाणि महत्प्रेप्सुः Mb.5.129.26.

Sacred knoweldge.

The Supreme Being (परमात्मा); बुद्धेः परतरं ज्ञानं ज्ञानात् परतरं महत् Mb.12.24.1. -ind. Greatly, excessively, very much, exceedingly; त्रैलोक्योद्वेगदं महत् Rām.6.111.48. (Note: महत् as the first member of a Tatpuruṣa compound and a few other cases, remains unchanged, while in Karmadhāraya and Bahuvrīhi comp. it is changed to महा q. v.) -Comp. -आयुधम् a great weapon; नाना- विधमहदायुधनैपुण्य ...... Dk.1.1. -आवासः a spacious or large building. -आशा a high hope; महदाशापूर्णमानसः Dk.1.3. -आश्चर्य a. very wonderful. -आश्रयः dependence on or seeking protection with the great. -उन्मदः a kind of fish; L. D. B. -औषधिः f. a herb of wonderful power. On the Himālaya there are trees of the Devadāru family which have got resinous stems. These stems burn like oil-lamps. These sticks of pinewood, therefore, are the natural lamps of the Himālaya. cf. सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः । आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥ R.4.75; ज्वलितमहौषधिदीपिकासनाथाम् R.9.7. -कथ a. talked of or mentioned by the great, in great men's mouths. -कार्तिकी full moon of Kārtika combined with the asterism Rohiṇī; L. D. B. -कुलम् a noble family.-कूपः a deep well. -क्षेत्र a. occupying a wide territory. -गदः fever.

जवः Bos gavaeus.

a kind of antelope; L. D. B. -ज्यैष्ठी f. full-moon of ज्येष्ठ under certain combinations. -गुण a. having the qualities of the great. -तत्त्वम् the second of the 25 principles of the Sāṅkhyas. -दोष a. highly criminal; महादोषमबुद्ध- बोधनम् Kau. A.1.17.

द्वन्द्वः loud uproar.

martial band of music; L. D. B. -फलः the Bilva tree; L. D. B. -बिलम् the atmosphere. -भद्रा the river Gaṅgā; L. D. B. -भीष्मः N. of Śantanu; L. D. B. -मण्डूकः a kind of yellow frog; L. D. B. -व्यतिक्रमः a great transgression. -सिंहः the lion of Durgā; L. D. B.-सिद्धिनिलयः a mosque (the word is used by परमानन्द in Śivabhārata 18.52). -सेवा service of the great.-स्थानम् a high place, lofty station.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत् mfn. ( orig. pr. p. of 1. मह्; strong form , महान्त्f. महती; in ep. often महत्for महान्तम्; ibc. mostly महाSee. )great (in space , time , quantity or degree) i.e. large , big , huge , ample , extensive , long , abundant , numerous , considerable , important , high , eminent RV. etc. etc. (also ind. in महद्-भू, to become great or full [said of the moon] S3is3. )

महत् mfn. abounding on rich in( instr. ) ChUp.

महत् mfn. ( ifc. )distinguished by S3ak.

महत् mfn. early (morning) ib.

महत् mfn. advanced (afternoon) MBh.

महत् mfn. violent (pain or emotion) ib.

महत् mfn. thick (as darkness) , gross ib.

महत् mfn. loud (as noise) La1t2y.

महत् mfn. many (people , with जनsg.) MBh. (with उक्थn. a partic. उक्थof 720 verses ; with औक्थ्यn. N. of a सामन्MBh. ; महान्ति भूतानि, the gross elements Mn. MBh. ; See. महाभूत)

महत् m. a great or noble man ( opp. to नीच, अल्पor दीन) Ka1v. Ka1m. Pan5cat.

महत् m. the leader of a sect or superior of a monastery RTL. 87 n. 1

महत् m. a camel L.

महत् m. N. of रुद्रor of a partic. -R रुद्रBhP.

महत् m. of a दानवHariv.

महत् m. ( scil. गण) , a partic. class of deceased progenitors Ma1rkP.

महत् m. of two princes VP.

महत् m. (rarely n. scil. तत्त्व) , " the great principle " , N. of बुद्धि, " Intellect " , or the intellectual principle (according to the सांख्यphilosophy the second of the 23 principles produced from प्रकृतिand so called as the great source of अहंकार, " self-consciousness " , and मनस्, " the mind " ; See. IW. 83 , 91 etc. ) MaitrUp. Mn. Sa1m2khyak. MBh. etc.

महत् m. the (7 or 100-stringed) lute of नारदS3is3.

महत् m. (with द्वादशी) , the 12th day in the light half of the month भाद्रपदPur. Sus3r.

महत् n. anything great or important ChUp.

महत् n. greatness , power , might S3Br. A1s3vGr2.

महत् n. dominion L.

महत् n. a great thing , important matter , the greater part A1s3vGr2.

महत् n. advanced state or time( महति रात्रियैor रात्र्यै, in the middle of the night TS. Br. )

महत् n. sacred knowledge MBh.

महत् महन्etc. See. p.794 , cols. 2 , 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a तत्व or principle; फलकम्:F1:  भा. I. 3. 1; II. 1. ३५; M. 3. १७.फलकम्:/F identified with ब्रह्मा; फलकम्:F2:  भा. III. 6. २६; XI. १४. १४; १६. ३७-8; २४. २५-26; २८. १६.फलकम्:/F a name of Rudra; फलकम्:F3:  Ib. III. १२. १२.फलकम्:/F absorbs the अहन्कार फलकम्:F4:  Ib. XII. 4. १७.फलकम्:/F covered by प्रधान. फलकम्:F5:  Br. II. २१. २७; ३२. ७६; IV. 3. 6 and २१.फलकम्:/F Ten times greater than भूतादि; the order [page२-647+ ३६] of evolution of the universe according to सान्ख्य; फलकम्:F6:  M. १२३. ५२-61.फलकम्:/F evolu- tion of प्रकृति in its विकारस्। फलकम्:F7:  Ib. 3. १७-26; वा. १००. २४३.फलकम्:/F
(II)--(a Rudra), son of भूत and सरूपा. भा. VI. 6. १८.
"https://sa.wiktionary.org/w/index.php?title=महत्&oldid=503435" इत्यस्माद् प्रतिप्राप्तम्