महेष्वास
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महेष्वास¦ m. (-सः) A warrior, a champion, an archer. E. महेषु, and आस who shoots.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महेष्वास/ महे m. a -grgreat archer MBh. (also -तम) R.
महेष्वास/ महे m. N. of शिवS3ivag.