महोत्साह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्साहः, त्रि, (महान् उत्साहो यस्य ।) अति- शयोत्साहयुक्तः । (यथा, महाभारते । ५ । ५१ । १ । “सर्व्व एते महोत्साहा ये त्वया परिकीर्त्तिताः । एकतस्त्वेव ते सर्व्वे समेता भीम एकतः ॥”) तत्पर्य्यायः । महोद्यमः २ । इत्यमरः । ३ । १ । ३ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ३१ । “अतीन्द्रियो महामायो महोत्साहोमहाबलः ॥”)

महोत्साहः, पुं, (महान् उत्साहो यस्य ।) राज्याङ्गप्राप्तराजपुरुषः । यथा, -- “सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः ॥” इति शब्दमाला ॥ अतिशयोद्यमश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्साह वि।

उत्साहशीलः

समानार्थक:महोत्साह,महोद्यम

3।1।3।2।3

सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः। हृदयालुः सुहृदयो महोत्साहो महोद्यमः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्साह¦ त्रि॰ महान् उत्साहो यस्य। अत्यन्तोद्यमयुक्तेमहोद्यमोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्साह¦ mfn. (-हः-हा-हं) Persevering, diligent, making strenuous and unremitting exertion. m. (-हः)
1. A king, possessing all the ap- pendages and powers of monarchy.
2. Diligence, effort, exertion. E. महा great, and उत्साह effort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्साह/ महो mfn. having -grgreat power or strength or energy Ya1jn5. MBh. etc.

महोत्साह/ महो m. N. of शिवS3ivag.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Auttama Manu. Br. II. ३६. ३९; वा. ६२. ३४.

"https://sa.wiktionary.org/w/index.php?title=महोत्साह&oldid=435096" इत्यस्माद् प्रतिप्राप्तम्