मांसल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसलम्, क्ली, (मांसं तद्बत् पुष्टिकरो गुणोऽस्त्य- स्यास्मिन् वा । मांस + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) काव्यस्य गौडीरीत्य- न्तर्गतस्य ओजोगुणस्याङ्गविशेषः । यथा, -- “ओजः समासभूयस्त्वं मांसलं पदडम्बरम् ॥” इति काव्यचन्द्रिका ॥

मांसलः, त्रि, (अतिशयमांसमस्त्यस्येति । मांस + “सिध्मादिभ्यश्च ।” ५ । २ । ५७ । इति लच् ।) बलवान् । इत्यमरः । ३ । ६ । ४४ । स्थूलः । यथा, गारुडे ६६ अध्याये । “निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः । मांसलैश्च धनोपेतैरवक्रैरधरैर्नृपाः ॥” (मांसयुक्तः । यथा, बृहत्संहितायाम् । ६८ । २८ । “हृदयं समुन्नतं पृथु न वेपनं मांसलञ्च नृपतीनाम् ॥” अतिबहुलः । यथा, नैषधे । ९ । २७ । “ह्रदस्य हंसावलिमांसलश्रियो बलाकयेव प्रबला विडम्बना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसल पुं।

बलवान्

समानार्थक:बलवत्,मांसल,अंसल

2।6।44।1।5

अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः। तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥

वैशिष्ट्यवत् : बलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसल¦ त्रि॰ मांस + बलवत्यर्थे लच।

१ बलवति असर।

२ स्थूले

३ पुष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसल¦ mfn. (-लः-ला-लं) Strong, stout, lusty. E. मांस flesh, लच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसल [māṃsala], a. [मांस-लच्; cf. अंसल]

Fleshy.

Muscular, lusty, brawny; U.1.

Fat, strong, powerful; शाखाः शतं मांसलाः Bv.1.34.

Deep (as sound); ध्वनिश्च माङ्गल्यमृदङ्गमांसलः U.6.25; प्रतिभिन्नपुष्करावर्तकस्तनित- मांसलो वाङ्निर्घोषः Mv.2.

Increased in bulk or quantity; Māl.9.13; ह्रदस्य हंसावलिमांसलश्रियः N.

Pulpy (as fruit).

Dense, thick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसल mfn. fleshy VarBr2S. Das3. Sus3r.

मांसल mfn. bulky , powerful , strong (also applied to sound) Uttarar. Ba1lar.

मांसल mfn. pulpy (as fruit) MW.

मांसल m. Phaseolus Radiatus L.

"https://sa.wiktionary.org/w/index.php?title=मांसल&oldid=342928" इत्यस्माद् प्रतिप्राप्तम्