मागध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागधः, पुं, (मगधस्य तद्बंशस्यापत्यम् । “द्व्यञ्- मगधकलिङ्गसूरमसादण् ।” ४ । १ । १७० । इति । अण् ।) पाणिस्वनकः । इति महा- भारतम् ॥ वंशक्रमेण महत्त्ववेदिराजाग्रस्तुति- कारी । तत्पर्य्यायः । मधुकः २ वन्दी ३ स्तुति- पाठकः ४ । इत्यमरभरतौ । २ । ८ । ९७ । तस्योत्पत्तिर्यथा, -- ततोऽस्य दक्षिणं हस्तं ममन्थुस्ते तदा द्विजाः । मथ्यमाने च तत्राभूत् पृथुर्वैण्यः प्रतापवान् ॥ तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामते ! ॥ तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ स्तूयतामेष नृपतिः पृथुर्वैण्यः प्रतापवान् ।” सूत्यामिति सूतिरभिषूतिः अभिषूयते कण्ड्यते सोमोऽस्यामिति सूतिः सोमाभिषवभूमिस्त- स्याम् । सौत्येऽहनि तस्मिन्नेव दिने । इति विष्णुपुराणे १ अंशे ४१ अध्यायस्तट्टीका च ॥ (यथा, महाभारते । १३ । ४८ । १२ । “वन्दी तु जायते वैश्यान्मागधो वाक्य- जीवनः ।”) वर्णसङ्करजातिविशेषः । (यथा, मानवे । १० । ११ । “क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥”) स तु क्षत्त्रियायां वैश्याज्जातः । भाट् इति ख्यातः । मगधेषु भवो मागधः ष्णः इत्यमर- भरतौ । २ । १० । २ । जरासन्धराजः । तथा, -- “मागधो न च हन्तव्यो भूयः कर्त्ता बलोद्यमम् ।” इति श्रीभागवते १० स्कन्धः ॥ शुक्लजीरकः । मगधदेशोद्भवे त्रि । इति मेदिनी । मे, ३४ ॥ (यथा, महाभारते । ६ । ९ । ४९ । “अन्ध्राश्च बहवो राजन्नन्तर्गिर्य्यास्तथैव च । बहिर्गिर्य्याङ्गमलदा मागधा मालवाज्जटाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागध पुं।

वंशपरम्पराशंसकाः

समानार्थक:मागध,मगध

2।8।97।2।1

वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः। स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मागध पुं।

क्षत्रियाद्वैश्याभ्यामुत्पन्नः

समानार्थक:मागध

2।10।2।2।2

शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः। शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागध¦ पु॰ मगधदेशे भवः अण्।

१ श्वेतजीरके मेदि॰

२ स्तुति-पाठके अमसः क्षत्रियायां वैश्याजाते

३ वर्णसङ्करभेदे(भाट) च।

४ यूथिकायां

५ पिप्पल्यां स्त्री मेदि॰ ङीप्।

६ सूक्ष्मैलायां

७ शर्करायां शब्दच॰

८ भाषाविशेषे चस्त्री हेमच॰।

९ मगधदेशजाते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागध¦ mfn. (-धः-धी-धं) Belonging to, or produced in the province of Magad'ha or south Behar. m. (-धः)
1. A bard, a minstrel, whose duty it is, to recite the praises of sovereigns, their genealogy, and the deeds of their ancestors, in their presence; and to attend oni the march of an army, and animate the soldiers by martial songs: the minstrel forms a particular caste, said to spring from a Vaisya father, and Kshetriya mother; in mythology, they are said to have been created at once by the will of S4IVA; under the name of Bhauts, they are still numerous in the west of Inda where they are a privileged tribe.
2. Cumin-seed. m. Plu. (-धाः) The inhabitants or people of Magadha. f. (-धी)
1. A kind of jas- mine. (Jasminum auriculatum.)
2. Long-pepper, (Piper longum.)
3. A sort of cardamoms grown in Guzera4t.
4. Refined sugar.
5. A dialect of Sanskrit: one of the principal forms of Pra4krita, and nearly the same as that used in the sacred books of the Baudd'has and Jain'as: in the drama it is the dialect of the attendants and companions of royal personages. E. मगध a Kandwa4di verb, to ask, (reward,) aff. अण्; or मगध the country, and अण् derivative aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागध [māgadha], a. (-धी f.) [मगधदेशे भवः अण्] Relating to or living in the country of Magadha or the people of Magadha.

धः A king of the Magadhas.

N. of a mixed tribe, said to have been the offspring of a Vaiśya father and a Kṣatriya mother, (the duty of the members of this caste being that of professional bards); Ms.1.11,17; क्षत्रिया मागधं वैश्यात् Y.1.94; Mb.13.49.1.

A bard or panegyrist in general; सूतमागधबन्दिनः Bhāg.1.11.2; परिणतिमिति रात्रेर्मागधा माधवाय Śi.11.1. -धाः (pl.) N. of a people, the Magadhas.

धा A princess of the Magadhas.

धी A princess of the Magadhas; तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी R.1.57.

The language of the Magadhas, one of the four principal kinds of Prākṛita.

White cumin.

Refined sugar.

A kind of jasmine.

A variety of cardamoms.

The daughter of a Kṣatriya mother and a Vaiśya father.

Anise.

N. of a river (शोणा).

A kind of रीति in rhetorics. The अलङ्कारशेखर (7) gives the following illustration: पाणौ पद्मधिया मधूक- कुसुमभ्रान्त्या पुनर्गण्डयोर्नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे । लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागध mf( ई)n. relating to or born in or living in or customary among the मगधs or the मगधcountry AV.Paris3. Lalit. etc.

मागध m. a king of the -M मगधMBh. Hariv.

मागध m. N. of a mixed caste AV. etc. etc. (accord to Mn. x , 11 the son of a क्षत्रियmother and a वैश्यfather ; he is the professional bard or panegyrist of a king , often associated with सुतand बन्दिन्MBh. Ka1v. etc. ; accord. to others one who informs a राजof what occurs in bazaars ; also an unmarried woman's son who lives by running messages or who cleans wells or dirty clothes etc. ; also opprobrious N. of a tribe still numerous in Gujarat , and called the Bhats W. )

मागध m. white cumin L.

मागध m. N. of one of the seven sages in the 14th मन्व्-अन्तरHariv.

मागध m. of a son of यदुib.

मागध m. ( pl. )N. of a people(= मगधाः) AV.Paris3. MBh. etc.

मागध m. of the warrior-caste in शाक-द्वीपVP.

मागध m. of a dynasty ib.

मागध m. long pepper L.

मागध m. the daughter of a क्षत्रियmother and a वैश्यfather MBh.

मागध m. a female bard Ka1d.

मागध m. (with or scil. भाषा) , the language of the -M मगधs (one of the प्रकृत्dialects) Sa1h. etc. (See. अर्ध-म्)

मागध m. Jasminum Auriculatum L.

मागध m. a kind of spice Sus3r. (long pepper ; white cumin ; anise ; dill ; a species of cardamoms grown in Gujarat. L. )

मागध m. refined sugar L.

मागध m. a kind of metre VarBr2S.

मागध m. N. of a river(= शोणा) R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--जरासन्ध who was vanquished by कृष्ण, see Magadha (s.v.). भा. III. 3. १०; X. 2. 2; ८३. २३.
(II)--born of पृथु's sacrifice with सूत; panegyrised पृथु and got मागध country as gift; फलकम्:F1:  भा. IV. १५. २०; X. 5. 5; ५०. ३७; ५३. ४३; ७०. २०; ७१. २९; ८४. ४६; Br. II. ३६. ११३, १५९-160, १७२; वा. ६२. ९५, १३७; Vi. I. १३. ५२. ६४.फलकम्:/F at कृष्ण's जातकर्म; फलकम्:F2:  Br. III. २८. 1 and 4; २७. १३; ४९. २१; ५५. 9 and १४; IV. २६. ६२फलकम्:/F in the royal household. फलकम्:F3:  M. २१२. १४; वा. ६२. १४७-148.फलकम्:/F
(III)--(Paulastya)--a sage of the १४थ् epoch of Bhautya Manu. भा. VIII. १३. ३४; Br. IV. 1. ११२; वा. १००. ११६; Vi. III. 2. ४४.
(IV)--a Gandharva. वा. ६९. २६.
(V)--for श्रुतश्रवस्, son of सोमाधि. वा. ९९. २२८. [page२-675+ ३०]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māgadha. See Magadha.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मागध&oldid=474228" इत्यस्माद् प्रतिप्राप्तम्