मान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान, कि अर्च्चे । इति कविकल्पद्रुमः ॥ (चु०- पक्षे भ्वा०-पर०-सक०-सेट् ।) कि मानयति मानति । इति दुर्गादासः ॥

मान, ङ विचारे । अर्च्चे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ङ मीमांसते शास्त्रं धीरः । अर्च्चायां तिबादयो न स्युरिति रमानाथः । इति दुर्गादासः ॥

मानम्, क्ली, (मीयतेऽनेनेति । मा + करणे ल्युट् ।) परिमाणम् । तत्पर्य्यायः । यौतवम् २ द्रुव- यम् ३ पाय्यम् ४ पौतवम् ५ । तत्तु तुलाङ्गुलि- प्रस्थैस्त्रिविधं भवति । तत्र तुलाग्रहणेनोन्मा- नाद्युपलक्ष्यते । अङ्गुल्या हस्तादि । प्रस्थेन द्रोणादि । इत्यमरभरतौ । २ । ९ । ८५ ॥ प्रमाणम् । इति मेदिनी । ने, १५ ॥ यत्र तालो विरमति तत् । तदेव गृहसुच्यते । तच्चतुर्विधम् । समं विषमं अतीतं अनागतञ्च । इति सङ्गीत- शास्त्रम् ॥ * ॥ अथ मानपरिभाषा । “न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् । अतः प्रयोगकार्य्यार्थं मानमत्रोच्यते मया ॥ चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः । विहाय सर्व्वमानानि मागधं मानमुच्यते ॥ त्रसरेणुर्व्वुधैः प्रोक्तस्त्रिंशता परमाणुभिः । त्रसरेणुस्तु पर्य्यायनाम्ना ध्वंसीति गद्यते ॥ जालान्तरगतैः सूर्य्यकरैर्ध्वंसी विलोक्यते । षड्ध्वंसीभिर्म्मरीचिः स्यात्ताभिः षड्भिश्च राजिका । तिसृभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः । यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ॥ षड्भिस्तु रत्तिकाभिः स्यान्माषको हेम- धानकौ । माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते ॥ टङ्कः स एव कथितस्तद्द्वयं कोलमुच्यते । क्षुद्रमो वटकश्चैव द्रङ्क्षणः स निगद्यते ॥ कोलद्बयस्तु कर्षः स्यात् स प्रोक्तः पाणि- मानिकः । अक्षः पिचुः पाणितलं किञ्चित् पाणिश्च तिन्दु- कम् ॥ विडालपदकञ्चैव तथा षोडशिका मताः । करमध्यो हंसपदं सुवर्णं कवलग्नहम् ॥ उडुम्बरञ्च पर्य्यायैः कर्ष एब निगद्यते । स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका । प्रकुञ्चः षोडशी विल्वं पलमेमात्र कीर्त्त्यते ॥ पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते । प्रसृतिभ्यामञ्जलिः स्यात् कुडवोऽर्द्धसरावकः ॥ अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका । सरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ॥ शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्तथाढकः । भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः ॥ चतुर्भिराढकैर्द्रोणः कलशो नल्वणोर्मणः । उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः ॥ द्रोणाभ्यां सूर्पकुम्भौ च चतुःषष्टिशरावकः । सूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता ॥ द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः । चतुःसहस्रपलिका षण्णवत्यधिका च सा ॥ पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः । तुलापलशतं ज्ञेया सर्व्वत्रैवैष निश्चयः ॥ माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् । राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥” * ॥ मागधपरिभाषायां षड्रत्तिको माषश्चतुर्व्विंशति- रत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः । अयं चरक- सम्मतः ॥ सुश्रुतमते । पञ्चरत्तिको माषो विंशतिरत्तिकष्टङ्कोऽशीतिरत्तिकः कर्षः । अय- मेव कलिङ्गपरिभाषायामपि । यतस्तत्राष्ट- रत्तिको माषो द्बात्रिंशद्रत्तिकष्टङ्कः । सार्द्ध- टङ्कद्वयमितः कर्षः । “गुञ्जादिमानमारभ्य यावत् स्यात् कुडवस्थितिः । द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम् ॥ प्रस्थादिमानमारभ्य द्बिगुणन्तु द्रवार्द्रयोः । मानं तथा तुलायास्तु द्विगुणं न क्वचित् स्मृतम् ॥ मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् । विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् ॥” इति मागधमानम् ॥ * ॥ अथ कालिङ्गमानम् । “यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ । अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसम्मता ॥ यवो द्वादशभिर्गौरैः सर्षपैः प्रोच्यते बुधैः । यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते । माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत् क्वचित् ॥ चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च । गद्यानो माषकैः षडभिः कर्षः स्याद्दशमा- षिकः ॥ चतुःकर्षैः पलं प्रोक्तं दशशाणमितं बुधैः । चतुःपलैश्च कुडवः प्रस्थाद्याः पूर्ब्बवन्मताः ॥ स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम् । प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत् ॥ नाल्पं हन्त्यौषधं व्याधिं यथाम्भोऽल्पं महा- नलम् । अतिमात्रञ्च दोषाय यथा शस्ये बहूदकम् ॥” इति मानपरिभाषा । इति भावप्रकाशः ॥

मानः, पुं, (मन्यते बुद्ध्यतेऽनेन इति मन + घञ् ।) चित्तसमुन्नतिः । इत्यमरः । १ । ७ । २२ ॥ चित्तस्य समुन्नतिरक्षुद्रता मानः । साञ्जे धना- द्युत्कर्षेणात्मनि चित्तोन्नतिर्मान इति । मत्समो नास्तीति मननं मानः । इति तट्टीकायां भरतः ॥ (यथा, मनौ । ४ । १६३ । “द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥”) आत्मनि पूज्यताबुद्धिः । इति नीलकण्ठः ॥ अनुरक्तयोर्दम्पत्योर्भावविशेषः । यथा, -- “दम्पत्योर्भाव एकत्र सतोरष्यनुरक्तयोः । स्वाभीष्टाश्लेषवीक्षादिनिरोधी मान उच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ पूज्यत्वम् । यथा, -- “अधमाः कलिमिच्छन्ति सन्धिमिच्छन्ति मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ मानो हि मूलमर्थस्य माने म्लाने धनेन किम् । प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥” इति गारुडे ११५ अध्यायः ॥ प्रियापराधसूचिका चेष्टा मानः । स च लघु- र्मध्यमो गुरुश्चेति । अल्पापनेयो लघुः । कष्टा- पनेयो मध्यमः । कष्टतमापनेयो गुरुः । असा- ध्यस्तु रसाभासः । अपरस्त्रीदर्शनादिजन्मा लघुः । गोत्रस्खलनादिजन्मा मध्यमः । अपर- स्त्रीसम्भोगदर्शनादिजन्मा गुरुः । अन्यथासिद्ध- कुतूइलाद्यपनेयो लघुः । अन्यथावादशपथाद्य- पनेयो मध्यमः । चरणपातभूषणदानाद्यपनेयो गुरुः । अपरस्त्रीदर्शनादिजन्मा यथा, -- “स्वेदाम्बुभिः क्वचन पिच्छिलमङ्गभूमौ क्षामोदरि क्वचन कण्टकितञ्चकास्ति । अन्यां बिलोकयति भासयति प्रियेऽपि मानः क्व धास्यति पदं तव तन्न विद्मः ॥” गोत्रस्खलनादिजन्मा यथा, -- “यद्गोत्रस्खलनं तत्तु भ्रमो यदि न मन्यते । रोमालिव्यालसंस्पर्शं शपथं तन्वि ! कारय ॥” अपरस्त्रीसम्भोगदर्शनादिजन्मा यथा, -- “दयितस्य निरीक्ष्य भालदेशं चरणालक्तकपिञ्जरं सपत्न्याः । सुदृशो नयनस्य कोणभासः श्रुतिमुक्ताः शिखरोपमा बभूवुः ॥” इति रसमञ्जरी ॥ ग्रहः । इति मेदिनी । ने, १५ ॥ (परिच्छेदके, त्रि । यथा, ऋग्वेदे । ७ । ८८ । ५ । “बृहन्तं मानं वरुण स्वधावः सहस्रद्बारं जगमा गृहन्ते ।” “मान्त्यस्मिन् सर्वाणि भूतानि इति मानं सर्वस्य भूतजातस्य पुरिच्छेदकमित्यर्थः ।” इति तद्भाष्ये सायनः ॥ पुं, मन्त्रः । यथा, ऋग्वेदे । १ । १८९ । ८ । “अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।” “मीयत इति मानो मन्त्रः तस्य सूनुरग्निः मन्त्रेणोत्पद्यमानत्वात् सप्तम्यर्थे प्रथमा ।” इति तद्भाष्ये सायनः ॥ निर्माता । यथात्रैव । १० । १४४ । ५ । “यं ते श्येनश्चारुमवृकं पदाभरदरुणं मान- मन्धसः ।” “मानं यागद्वारा निर्मातारम् ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान पुं।

अभिमानः

समानार्थक:मान,चित्तसमुन्नति

1।7।22।1।4

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान¦ विचारे भ्वा॰ सक॰ सेट स्वार्थे सन् नेट्। मीमांसतेअमीमांसिष्ट अर्चायां च तत्र न स्वार्थे सन्।

मान¦ अर्च्चे वा चु॰ उ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। मानयति ते मानति अमीमनत्--त अमानीत्।

मान¦ न॰ मा--ल्युट्।

१ परिमाणे हस्ततुलाप्रख्याद्यैर्द्रव्यपरि-च्छेदे भावप्र॰ मानपरिभाषा कर्षशब्दे दृश्या।

२ प्रमाणे
“मानाधीनामेयसि{??}” भीमांसकाः। गानाङ्गे काल-क्रियायां तालविरामोपलक्षिते

३ कालव्यापारे चमेदि॰। मन--घञ्। आत्मनि उत्कर्षाभिमानात्मि-कायां

४ चित्तसमुन्नतौ पु॰ अमरः।
“स्वाभीष्टाश्लेषवी-{??}दिविरोधी मान उच्यते” इत्युक्ते

५ अनुरक्त-दम्पत्योः

६ अवस्थाभेदे पु॰।
“मुञ्च मयि मानमनिदानम्जयदेवः।

७ सम्माने च। [Page4749-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान¦ n. (-नं)
1. Measure in general, whether of weight, length, or capa- city.
2. A measure, the fourth or eighth part of a K'ha4ri.
3. The computation of the duration of a year, solar, lunar, sydereal, &c.
4. Proof, demonstration.
5. Likeness.
6. Dimension. m. (-नः)
1. Arrogance, haughtiness, pride.
2. Female arrogance or indigna- tion.
3. Taking, seizing.
4. A blockhead.
5. An agent.
6. A barbarian.
7. Honour. E. मा to measure, ल्युट् aff.; or मन् to revere, (one's self,) aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानः [mānḥ], [मन्-घञ्]

Respect, honour, regard, respectful consideration; दारिद्र्यस्य परा मूर्तिर्यन्मानद्रविणाल्पता Pt.2.159; Bg.6.7; so मानधन &c.

Pride (in a good sense), self-reliance, self-respect; जन्मिनो मानहीनस्य तृणस्य च समा गतिः Pt.1.16; R.19.81.

Haughtiness, pride, conceit, self-confidence, vanity; मानाद् रावणः परदारान् अप्र- यच्छन् (विननाश) Kau. A.1.6.

A wounded sense of honour.

Jealous anger, anger excited by jealousy (especially in women); anger in general; मुञ्च मयि मान- मनिदानम् Gīt.1; माधवे मा कुरु मानिनि मानमये 9; त्यजत मानमलं बत विग्रहैः R.9.47; Śi. 9.84; Bv.2.56; Dk.2.3.

Opinion, conception.

Ved. Object, purpose. -नम् [मा-ल्युट्]

Measuring.

A measure, standard; माना- धीना मेयसिद्धिः Mīmāṁsā; निराकृतत्वाच्छ्रुतियुक्तिमानतः A. Rām. 7.5.57.

Dimension, computation.

A standard of measure, measuring rod, rule; परिमाणं पात्रमानं संख्यै- कद्यादिसंज्ञिका Śukra.2.344.

Proof, authority, means of proof or demonstration; ये$मी माधुर्यौजः प्रसादा रसमात्र- धर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम् R. G.; मानाभावात् (frequently occurring in controversial language) Pad. D.4. 3.

Likeness, resemblance. -Comp. -अन्ध a. blinded by pride. -अर्ह a. worthy of honour; Ms.2.137.-अवभङ्गः destruction of pride or anger. -आसक्त a. given to pride, haughty, proud. -उत्साहः energy arising from self-confidence; Pt.1.226. -उन्नतिःf. great respect or honour; (सत्संगतिः) मनोन्नतिं दिशति पापमपाकरोति Bh.2.23. -उन्मादः infatuation of pride.-कलहः, -कलिः a quarrel caused by jealous anger; Amaru. -क्षतिः f., -भङ्गः, -हानिः f. injury reputation or honour, humiliation, mortification, insult, indignity.

ग्रन्थिः injury to honour or pride.

violent anger. -ग्रहणम् fit of sulkiness. -द a.

showing respect.

proud; इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरम् Bh.3.24.

destroying pride.

a giver of honour (a mode of addressing lovers &c.). (-दः) a mystical name for the letter आ. (-दा) N. of the second digit of the moon. -दण्डः a measuring-rod; स्थितः पृथिव्या इव मानदण्डः Ku.1.1. -धन a. rich in honour; महौजसो मान- धना धनार्चिताः Ki.1.19. -धानिका a cucumber. -ध्मात a. puffed up with pride. -परिखण्डनम् mortification, humiliation. -भङ्गः see मानक्षति. -भाज् a. receiving honour from; राजस्नातकयोश्चैव स्नातको नृपमानभाक् Ms.2.139. -भृत्, पर a. possessing pride, extremely proud; प्रथमे मानभृतां न वृष्णयः Ki.2.44. -महत् a. rich or great in pride, greatly proud; किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी Bh.2. 29. -योगः the correct mode of measuring or weighing; मानयोगं च जानीयात्तुलायोगांश्च सर्वशः Ms.9.33. -रन्ध्रा a sort of clepsydra, a perforated water-vessel, which, placed in water and gradually filling, serves to measure time. -वर्जित a.

disgraced, dishonoured.

humble, lowly.

slanderous, libellous. -वर्धनम् indicating, increasing respect; यत्किंचिदेव देयं तु ज्यायसे मानवर्धनम् Ms.9.115. -विषमः one of the ways of embezzlement namely making use of false weights and measures; Kau. A.2.8.26. -सारः, -रम् a high degree of pride.

सूत्रम् a measuring-cord; Dk.2.2.

a chain (of gold &c.) worn round the body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान See. p. 809 , col. 3.

मान m. ( मन्)opinion , notion , conception , idea Tattvas. (See. आत्म-म्)

मान m. purpose , wish , design AitBr.

मान m. self-conceit , arrogance , pride KaushUp. Mn. etc. (with Buddhists one of the 6 evil feelings Dharmas. 67 ; or one of the 10 fetters to be got rid of. MWB. 127 )

मान m. (also n. )consideration , regard , respect , honour Mn. MBh. etc.

मान m. a wounded sense of honour , anger or indignation excited by jealousy ( esp. in women) , caprice , sulking Ka1v. Das3ar. Sa1h.

मान m. N. of the father of अगस्त्य(perhaps also of -A अगस्त्यhimself Pa1n2. the family of मान) RV.

मान m. (in astron. ) N. of the tenth house VarBr2S. ( W. also a "blockhead Page809,2 ; an agent ; a barbarian ").

मान m. (3. मा)a building , house , dwelling RV.

मान m. an altar A1past.

मान m. ( मान)a preparation , decoction(?) RV. x , 144 , 5

मान n. measuring. meting out Ka1tyS3r. Hariv. etc.

मान n. measure , measuring-cord , standard RV. etc.

मान n. dimension , size , height , length (in space and time) , weight ib. ( ifc. = fold See. शत-म्)

मान n. a partic. measure or weight(= कृष्णतor रक्तिका; accord. to Sch. on TS. and Ka1tyS3r. 100 मानs = 5 पलs or पणs)

मान n. form , appearance RV.

मान n. likeness , resemblance S3is3.

मान n. (in phil. ) proof. demonstration , means of proof(= प्र-माण. See. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a साध्य. M. २०३. ११.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Māna as a measure of weight is said to be the equivalent of the Kṛṣṇala or Raktikā--that is, the berry of the Guñjā (Abrus precatorius). It occurs in compounds in the later Saṃhitās and the Brāhmaṇas.[१]

2. Māna is the name of a man occurring in several passages of the Rigveda. In one place[२] express mention is made of his son (sūnu), by whom, despite Bergaigne's view to the contrary,[३] Agastya must be meant. In another passage,[४] apparently the same meaning applies to Māna--that is, Agastya as ‘a Māna.’ In a third passage[५] the expression sūnave Mānena has been held by Sieg[६] to be an inversion of Mānasya sūnunā, ‘by the son of Māna’--i.e., Agastya; but it seems more likely[७] that either sūnor Māna is the fuller form of Agastya's name (‘pride of the son,’ with reference to his high ancestry), or that the son[८] of Māna (= Agastya) is alluded to as interested in Viśpalā.

The Mānas--that is, the descendants of Māna, are in several passages alluded to as singers.[९] Cf. Mānya, Māndārya.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान न.
(मा + ल्युट्) एक माप, मा.श्रौ.सू. 1.5.6.2 (त्रिंशत् मानं दक्षिणा)।

  1. Taittirīya Saṃhitā, iii. 2, 6, 3;
    vi. 4, 10, 2;
    Taittirīya Brāhmaṇa, i. 3, 7, 7;
    7, 6, 2;
    Śatapatha Brāhmaṇa, v. 4, 3, 24;
    5, 5, 16, etc.
  2. Rv. i. 189, 8.
  3. Religion Védique, 2, 394. Cf. Pischel, Vedische Studien, 1, 173;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 221, n. 5;
    Ṛgveda-Noten, 1, 110;
    Sieg. Die Sagenstoffe des Ṛgveda, 107;
    Geldner, Rigveda, Glossar, 135.
  4. vii. 33, 13. Cf. verse 10.
  5. i. 117, 11.
  6. Loc. cit.
  7. Oldenberg, Ṛgveda-Noten, loc. cit.
  8. Bergaigne, loc. cit.;
    Pischel, loc. cit. Cf. Roth, St. Petersburg Dictionary, s.v., where sūnoḥ is taken as dependent on vājam.
  9. Rv. i. 169, 8;
    171, 5;
    182, 8;
    184, 5.

    Cf. Ludwig Translation of the Rigveda, 3, 116, 117, who thinks the Mānas were settled on the Sindhu (Indus). See Rv. i. 186,5
"https://sa.wiktionary.org/w/index.php?title=मान&oldid=503494" इत्यस्माद् प्रतिप्राप्तम्