मानक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानकम्, क्ली, पुं, (मानं बृहत्परिमाणमस्य । “शेषाद्विभाषा ।” ५ । ४ । १५४ । इति कप् ।) माणकम् । माणकचु इति भाषा । “कच्वीतु पिच्छिला प्रोक्ता विस्तीर्णपर्णमानके ।” इति शब्दचन्द्रिका ॥ “स्थलकन्दो ग्राम्यकन्दः स्थलपद्मस्तु मानकः ।” इति रत्नमाला ॥ अस्य गुणाः । “मानकं स्वादु शीतञ्च गुरु शोथहरं कटु ।” इति राजवल्लभः ॥ अपि च । “मानकः स्यान्महापत्रः कथ्यते तद्गुणा अथ । मानकः शोथहृच्छीतः पित्तरक्तहरो लघुः ॥” इति भावप्रकाशः ॥ (विषयोऽस्य यथा, -- “पुराणं मानकं पिष्ट्वा द्विगुणीकृततण्डुलम् । साधितं क्षीरतोयाभ्यामभ्यसेत् पायसन्तु तत् ॥ हन्तुं वातोदरं शोथं ग्रहणीं पाण्डुतामपि । सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः ॥” इति वैद्यकचक्रपाणिसंग्रह उदराधिकारे ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानक¦ n. (-कं) A plant, of which the root is sometimes eaten, (Arum indicum.) f. (-निका)
1. The fourth or eighth part of a K'ha4ri.
2. A kind of spirituous liquor. E. कन् added to the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानक n. measure , weight Hcat. ( esp. ifc. )

मानक m. n. Arum Indicum(See. माणकand मान-कन्द)

मानक m. a partic. spirituous liquor L.

"https://sa.wiktionary.org/w/index.php?title=मानक&oldid=346648" इत्यस्माद् प्रतिप्राप्तम्