सामग्री पर जाएँ

मानवीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मानवीय [mānavīya], a. Descended or derived from Manu. -यम् A particular fine.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मानवीय mfn. descended or derived from मनुKull.

मानवीय n. a kind of penance ib.

"https://sa.wiktionary.org/w/index.php?title=मानवीय&oldid=503497" इत्यस्माद् प्रतिप्राप्तम्