मायी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायी, [न्] पुं, (मायाऽस्त्यस्य । माया + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) मायाकारः । तत्पर्य्यायः । धूर्त्तः २ वञ्चकः ३ व्यंसकः ४ कुहकः ५ दाण्डाजिनिकः ६ जालिकः ७ । इति हेमचन्द्रः । ३ । ४१ ॥ (मायायुक्ते, त्रि । यथा, कुमारे । २ । ४६ । “यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥” मायोपाधिके परमेश्वरे च । यथा, पञ्चदश्याम् । ६ । १२३ । “मायान्तु प्रकृतिं विद्यान् मायिनन्तु महे- श्वरम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मायी&oldid=157716" इत्यस्माद् प्रतिप्राप्तम्