मायु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायुः, पुं, (मिनोति प्रक्षिपति देहे उष्माणमिति । मिञ् प्रक्षेपणे + “कृवापाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ । इति उण् । “मीनाति मिनोतिदीङां लपि च ।” ६ । १ । ५० । इत्या- त्वम् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) पित्तम् । इत्यमरः । २ । ६ । ६२ ॥ (शब्दः । यथा, ऋग्वेदे । १ । १६४ । २८ । “सृक्काणं घर्म्ममभिवावशाना मिमाति मायुं पयते पयोभिः ॥” “मायुं शब्दं मिमाति निर्म्माति करोति ।” इति तद्भाष्ये सायणः ॥ वाक् । इति निरुक्ते । १ । ११ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायु पुं।

पित्तम्

समानार्थक:मायु,पित्त

2।6।62।2।1

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायु¦ पु॰ मा--यु नाऽनादेशः। देहस्थे पित्ते धातौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायु¦ m. (-युः) Bile, the bilious humour. E. सि to scatter or diffuse, (through the body,) उण् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायुः [māyuḥ], 1 The sun.

Bile, bilious humour; (n. also in this sense).

Sorcery, bad art.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायु m. (for 2. See. p. 811 , col. 2) bleating , bellowing , lowing , roaring RV. AV. S3rS.

मायु m. " the bleater or bellower " , N. of a partic. animal or of a किम्-पुरुषS3a1n3khS3r.

मायु m. (3. मा; for 1. मायुSee. p. 804 , col. 2)= आदित्यNir.

मायु m. sorcery , witchcraft , bad art(See. दुर्-म्)

मायु m. ( ऊ) AV. xviii , 4 , 4.

मायु mn. ( accord. to Un2. i , 1 fr. 1. मि)gall , bile , the bilious humour L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--belonging to the line of क्रोधवश. Br. III. 8. ७०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māyu denotes the ‘lowing’ of a cow and the ‘bleating’ of a sheep or goat in the Rigveda,[१] as well as the ‘chattering’ of a monkey in the Atharvaveda.[२]

  1. i. 164, 28 (cow);
    vii. 103, 2 (cow);
    x. 95, 3 (ewe);
    Nirukta, ii. 9.
  2. vi. 38, 4;
    xix. 49, 4 (called puruṣa;
    cf.
    Zimmer, Altindisches Leben, 85, 86;
    St. Petersburg Dictionary, s.v. Māyu).
"https://sa.wiktionary.org/w/index.php?title=मायु&oldid=474254" इत्यस्माद् प्रतिप्राप्तम्