मासक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासकः, पुं, माषकपरिमाणम् । यथा । गुञ्जाः पञ्चाद्यमासकः । इत्यमरः ॥ पञ्चगुञ्जाः कृष्णलाः आद्यः प्रथमो मासकः । दशगुञ्जापेक्षया आद्यत्वम् । शास्त्रीयत्वात् मुख्यो मास इत्यर्थो वा । मस्यते परिमीयतेऽनेन मासः मसिर्य ई परिमाणे परीणामे घञ् स्वार्थे कः मासोऽयं दन्त्यान्तः । मष हिंसार्थो मूर्द्धन्यान्तस्तस्माद्- घञ् तेन माषो मूर्द्धन्यान्त इति जिनेन्द्रप्रभृ- तयः । इत्यमरटीकायां भरतः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासकः [māsakḥ], A month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासक m. a month Su1ryas. S3atr.

"https://sa.wiktionary.org/w/index.php?title=मासक&oldid=503521" इत्यस्माद् प्रतिप्राप्तम्