मासुरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासुरी, स्त्री, (मसुर + अण् ङीष् ।) श्मश्रुः । इति हेमचन्द्रः । ३ । २२७ ॥ (मातृभग्नी । यथा, ब्रह्मवैवर्त्ते । १ । १० । १४५ । “पितृष्वसा पितुर्भग्नी मातृभग्नी च मासुरी ।”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासुरी [māsurī], A beard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासुरी f. a beard L.

"https://sa.wiktionary.org/w/index.php?title=मासुरी&oldid=503525" इत्यस्माद् प्रतिप्राप्तम्