मिथ्यानिरसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यानिरसनम्, क्ली, (मिथ्या असत्यं निरस्यते अनेन । निर् + अस् + करणे ल्युट् ।) शपथः । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यानिरसन¦ न॰ मिथ्या निरस्यतेऽनेन निर् + असक्षेपे करणे ल्युट्। शपथे भरतः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यानिरसन/ मिथ्या--निरसन n. denial by oath L.

"https://sa.wiktionary.org/w/index.php?title=मिथ्यानिरसन&oldid=503534" इत्यस्माद् प्रतिप्राप्तम्