मिलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिलन¦ n. (-नं)
1. Mixing with, being in contact with, associating with, &c.
2. Encountering, meeting.
3. Contact. E. मिल् to mix, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिलनम् [milanam], [मिल् ल्युट्]

Joining, meeting, assembling together.

Encountering.

Contact, being mixed with, coming in contact with; व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् Gīt.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिलन n. coming together , meeting , contact , union Amar. Gi1t.

"https://sa.wiktionary.org/w/index.php?title=मिलन&oldid=503535" इत्यस्माद् प्रतिप्राप्तम्