मी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मी ओ ग ञ वधे । इति कविकल्पद्रुमः ॥ (क्रा०-उभ०-सक०-सेट् ।) ओ मीनः । ग ञ मीनाति मीनीते । इति दुर्गादासः ॥

मी कि गत्याम् । मत्याम् । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-सक०-अनिट् ।) कि माय- यति मयति । इति दुर्गादासः ॥

मी ङ य वधे । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-सक० अनिट् ।) ङ य मीयते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मी¦ बधे दि॰ आ॰ सक॰ अनिट्। मीयते अमेष्ट।

मी¦ बधे क्य्रा॰ उ॰ सक॰ सेट्। मीनाति मीनीते अमासीत्अमास्त। ओदित् क्त मीनः।

मी¦ गत्यां मत्याञ्च बा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ अनिट्। माययति ते मयति अमीमत्--त अमैषीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मी¦ r. 1st and 10th cls. (मयति माययति-ते)
1. To go, to move.
2. To know. (टु, ङ्) टुमीङ् r.
4. cl. (मीयते) To part with life, to die. (ञ) मीञ् r. 9th cl. (मीनाति मीनीते)
1. To hurt, to injure, to kill.
2. To violate.
3. To diminish.
4. To go astray.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मी [mī], I. 9 U. (मीनाति मीनीते; seldom used in classical literature)

To kill, destroy, hurt, injure.

To lessen, diminish.

To change, alter.

To transgress, violate.

To disappear, be lost.

To stray, go astray. -II. 1. P., 1 U. (मयति, माययति-ते)

To go, move.

To know, understand (गीतमत्योः). -III. 4. Ā. (मीयते) To die, perish; see प्रमी; जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते Mb.12.186.3.

मीम् [mīm], 1 P. (मीमति)

To go, move.

To sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मी cl.9 P. A1. ( Dha1tup. xxxi , 4 ) मीनाति, मीनीते(Ved. also मिनातिand मिनोति; मीयतेor मीयते[ Dha1tup. xxvi , 28 ] ; मिमीतस्, मिमीयात्[?] ; pf. मिमायRV. ; मीमयAV. ; ममौ, मिम्येGr. ; aor. अमासीत्, अमास्तGr. ; मेष्टAV. ; aor. Pass. अमायिBr. ; Prec. मीयात्, मासीष्टGr. ; fut. माता, मास्यति, तेGr. ; मेष्यतेBr. ; inf. -मियम्, -मियेRV. ; मेतोस्Br. ; ind.p. मीत्वा, -मीय, मायGr. ) , to lessen , diminish , destroy( A. and Pass. to perish , disappear , die) RV. AV. Br. Up. BhP. ; to lose one's way , go astray RV. ; to transgress , violate , frustrate , change , alter RV. AV. : Caus. मापयतिaor. अमीमपत्. See. प्र-मी; Desid. मित्सति, तेGr. : Intens. मेमीयते, मेमयीति, मेमेतिib. [ cf. Gk. ? Page818,3 ; Lat. minuere ; Slav. mi8nij ; Germ. minniro , minre , minder ; Angl.Sax. min.]

मी See. मन्यु-मी.

मी cl.1.10. P. मयतिor माययति, to go , move Dha1tup. xxxiv , 18 ; to understand Vop.

"https://sa.wiktionary.org/w/index.php?title=मी&oldid=503540" इत्यस्माद् प्रतिप्राप्तम्