मुद्गर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्गरम्, क्ली, (मुदं आनन्दं गिरति विकिरतीति । गॄ + अच् ।) मल्लिकाभेदः । लोष्टादिभेदने, पुं । इति मेदिनी । रे, २०४ ॥ (यथा, महाभारते । १ । २११ । ३ । “गदापट्टिशधारिण्या शूलमुद्गरहस्तया । प्रस्थितौ सहधर्म्मिण्या महत्या दैत्यसेनया ॥”)

मुद्गरः, पुं, (मुद् + गॄ + अच् ।) कर्म्मारवृक्षः । पुष्पवृक्षविशेषः । तत्पर्य्यायः । गन्धसारः २ सप्तपत्रः ३ अतिगन्धः ४ गन्धराजः ५ विट- प्रियः ६ प्रियः ७ जनेष्टः ८ मृगेष्टः ९ । अस्य गुणाः । मधुरत्वम् । शीतत्वम् । सुरभित्वम् । सौख्यदायकत्वम् । मनोजकारित्वम् । मधु- पानन्दकारित्वम् । पित्तप्रकोपनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अस्त्रविशेषः । मुगुर इति भाषा । तत्पर्य्यायः । द्रुघणः २ घनः ३ । इत्यमरः ॥ द्रुघनः ४ । इति भरतः ॥ प्रघणः ५ । इति जटाधरः ॥ मुद्गरः कोरकास्त्रयोः । इति हेमचन्द्रः ॥ (यथा, रघौ । १२ । ७३ । “पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्गर पुं।

मुद्गरः

समानार्थक:द्रुघण,मुद्गर,घन

2।8।91।1।2

द्रुघणो मुद्गरघनौ स्यादीली करवालिका। भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्गर¦ न॰ मुदं गिरति गॄ--अच्।

१ माल्लकाभेदे

२ लोष्टभेदने(मुगुर) मेदि॰।

३ पुष्पप्रधानवृक्षभेदे

४ कर्मारवृक्षे (काम-राङ्गा) च पु॰ राजनि॰। स्वार्थे क। तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्गर¦ m. (-रः)
1. A mallet, a mace, a weapon formed like a carpenter's hammer.
2. A staff, armed with iron, and larger at the lower ex- tremity, used for breaking clods of earth, &c.
3. A carpenter's hammer.
4. A sort of flower, said to be a kind of jasmine, perhaps jasminum zambac, (the wild variety.) E. मुद् pleasure, ग to swal- [Page571-b+ 60] low or destroy, aff. अच्; also with र changed to ल, मुद्गल “कर्मार वृक्षे च; काम्राङ्गा इति भाषा |”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्गरः [mudgarḥ], [मुदं गिरति गॄ-अच्]

A hammer, mallet, as in मोहमुद्गरः (a small poem by Śaṅkarāchārya); समधूच्छिष्ट- मुद्गराः Mb.5.155.; शिलानिष्पिष्टमुद्गरः R.12.73.

A club, mace.

A staff for breaking clods of earth.

A kind of dumb-bell.

A bud.

A kind of jasmine (said to be n. also in this sense).

A particular posture in sitting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्गर m. (prob. fr. मुद्ग)a hammer , mallet , any hammer-like weapon or implement MBh. Ka1v. etc.

मुद्गर m. a bud L.

मुद्गर m. a kind of jasmine (n. its blossom) L.

मुद्गर m. a species of fish L.

मुद्गर m. N. of a नागMBh.

मुद्गर n. a partic. posture in sitting Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mudgara : m.: A mythical serpent.

Born in the family of Takṣaka, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 9, 7, 1


_______________________________
*4th word in left half of page p46_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mudgara : m.: A mythical serpent.

Born in the family of Takṣaka, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 9, 7, 1


_______________________________
*4th word in left half of page p46_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुद्गर&oldid=503554" इत्यस्माद् प्रतिप्राप्तम्